Book Title: Rupsen Rajkumar Kurmaputra Charitra
Author(s): Anupram Sadashiv Sharma, Dharmtilakvijay, 
Publisher: Smruti Mandir Prakashan Ahmedabad

View full book text
Previous | Next

Page 46
________________ श्रीरूपसेन चरित्रं श्रीरूपसेनचरित्रं 128282828282828282828282 वन्दितुं तदाश्रमे गतौ, तदा तौ निर्धनौ ज्ञात्वा वशिष्टेनापि सम्प्रत्यहं ध्याने स्थितोऽस्मीति स्वशिष्यमुखेन ताभ्यां ज्ञापितं, ततस्तौ तमवन्दित्वैवाग्रे वने गतौ, ततस्तौ लंकायां गत्वा रावणं च विजित्य बहुपरिवारद्धियुतौ पुनरयोध्यायामागच्छन्तौ मार्गे तापसाश्रमे वशिष्टं वन्दनार्थमागतो, तदा वशिष्टोऽपि तत्सन्मुखमागतो बहुमानं ताभ्यां दत्ते स्म तयोर्बहरादरसत्कार: कृतः, तदा रामेण वशिष्ठं प्रति प्रोक्तं स एवाहं स एव त्वं, स एवायं त्वदाश्रमः । गमनावसरे नाभू-दधुना तु किमादरः ॥८॥ वशिष्ठ उवाचस एवाहं स एव त्वं, स एवायं मदाश्रमः । तदा त्वं निर्धनो राम !, साम्प्रतं तु धनेश्वरः ॥१॥ तेन च-धनमर्जय काकुस्थ !, धनमूलमिदं जगत् । अन्तरं नैव पश्यामि, निर्धनस्य मृतस्य च ॥२॥ तथा भो मालिनि त्वमपि तादृश्येवासि, किंच यत्र विराग उत्पद्यते तत्र तु क्षणमपि न स्थेयम् । इत्युक्त्वा स्वकन्थादि गृहीत्वा रूपसेनकुमारो यावत्तत उत्तिष्ठति, तावत्तया मालिन्या हठेन तद्धस्तात्कन्थापात्रादिग्रन्थिर्गृहीत्वा स्वगृहमध्ये मुक्ता । ततश्च सा तं क्षमयामास, तदा कुमारेण 28282828282828282828282 ॥ ३३ ॥ in Educatio For Personal Private Use Only w.jainelibrary.org

Loading...

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124