Book Title: Rupsen Rajkumar Kurmaputra Charitra
Author(s): Anupram Sadashiv Sharma, Dharmtilakvijay,
Publisher: Smruti Mandir Prakashan Ahmedabad
View full book text ________________
श्रीरूपसेनचरित्रं
श्रीरूपसेन
चरित्रं
28282828282828282828282
यो यत्कर्म करोत्यत्र, तत्तद्भुक्ते स एव हि । न ह्यन्येन विषे भुंक्ते, मृत्युरन्यस्य जायते ॥१०॥
वेश्याभिरुक्तं हे स्वामिंस्तत्सर्वं सत्यं, परं मासैकमध्ये वयं तं दुष्टाचारिणं नूनं शोधयित्वा भवतेऽर्पयिष्यामः, अन्यथा ते आरक्षका वयं च सर्वा अपि गृहसर्वस्वदण्डपूर्वकं भवता शूलायामारोपणीयाः । अतो मासं यावत्तेभ्योऽभयदानं प्रयच्छ । राज्ञापि तासां विज्ञप्त्या तत्प्रतिपन्नम् । पौरा अपि हृष्टाः सन्तस्तासां वेश्यानां साधुकारमवदन् । अथ वेश्यानां सा प्रतिज्ञापि सर्वत्र प्रसिद्धाभूत् । ततस्तासां वेश्यानां मध्ये या मुख्या वेश्यासीत्तया स्वबुद्ध्या सिन्दूरमानाय्य राजकन्याया: प्रासादे तस्याः पल्यंकस्य परितः स सिन्दूर: सर्वतो विकीर्णः, अथ ते प्राहरिका अपि सर्वे सावधाना: सन्तो रात्रौ तत्र रक्षां कुर्वन्ति स्म । तत: संध्यायां कुमारस्तथैव गगनमार्गेण तत्र समागतः, तदा कुमार्या तस्मै प्रोक्तं हे स्वामिन्नद्य तु राजसभायां वेश्याभिर्मिलित्वा भवद्ग्रहणप्रतिज्ञा कृतास्ति । तत् श्रुत्वा कुमारेणोक्तं हे प्रिये तद्विषये त्वया मनसि किमपि भयं नानेयं, राजकुमारी पुनरुवाच हे स्वामिंस्ताभिरत्रेदं सिन्दूरकपटं रचितमस्ति, तेन न जानेऽथ किं भविष्यति ! अतस्त्वयापि सावधानतया स्थेयं, कापि बुद्धिश्च चिन्तनीया । अथ स
XXXXXXXXXXXXXXXXXXXXXXX
॥ ४२ ॥
॥ ४२ ॥
Jain Educat
For Personal Private Use Only
Ljainelibrary.org
Loading... Page Navigation 1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124