Book Title: Rupsen Rajkumar Kurmaputra Charitra
Author(s): Anupram Sadashiv Sharma, Dharmtilakvijay, 
Publisher: Smruti Mandir Prakashan Ahmedabad

View full book text
Previous | Next

Page 47
________________ श्रीरूपसेन चरित्रं श्रीरुपसेन चरित्रं 282828282828282828282828 चिन्तितं नूनमेष सर्वो दानमहिमास्ति, यत: याचके कीर्तिपोषाय, स्नेहपोषाय बन्धुषु । सुपात्रे पुण्यपोषाय, दानं क्वापि न निष्फलम् ॥३॥ अथ तया हृष्टया मालिन्योक्तं भो कुमारात:परं त्वं मे बान्धवोऽसि, अत्र च परमपुरुष एव साक्षी । तत: कुमारोऽपि सुखेनैव तद्गृहे स्थित: एकदा च तेन तद्दण्डादिशेषवस्तुत्रयाणामपि प्रभावस्तस्या अग्रे प्रकटित: । शास्त्रे निषिद्धमपि तस्या अग्रे स्वगुप्तवार्ता तेन प्रकटिता, यत: स्त्रीणां गुह्यं न वक्तव्यं, प्राणैः कण्ठगतैरपि । नीतो हि पक्षिराजेन, पद्मरागो यथा फणी ॥४॥ ततस्तौ भगिनीबान्धवौ परस्परं निबिडस्नेही जातौ । अथैकदा तौ स्वावासोपरितनभूमिस्थितौ नगररचनां पश्यतः स्म । इतो निकटे कुमारेणैक: सप्तभूमिक आवासो दृष्टः, तदा तेन मालिन्यै पृष्टं, हे भगिनि एष कस्यावासो दृश्यते ? तयोक्तं हे भ्रातरिदं कनकपुराभिधं पत्तनमस्ति, अत्र च कनकप्रभाख्यो राजा राज्यं करोति, तस्य च कनकमालाभिधाना पट्टराजी वर्तते, तत्कुक्षिसम्भवा कनकवत्यभिधाना चैका पुत्री विद्यते, सा कनकवती विद्याद्यनेकगुणालंकृता साक्षात् सरस्वतीवास्ति । किंच सा सर्वोत्तमस्त्रीलक्षणयुता चतुःषष्ठिकलानिपुणात्रावासे वसति । अहं च पुष्पाणि गृहीत्वा 282828282828282828282828 ॥ ३४ ॥ Jain Educat For Personal & Private Use Only ww .jainelibrary.org

Loading...

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124