Book Title: Rupsen Rajkumar Kurmaputra Charitra
Author(s): Anupram Sadashiv Sharma, Dharmtilakvijay,
Publisher: Smruti Mandir Prakashan Ahmedabad
View full book text ________________
श्रीरूपसेन
चरित्रं
श्रीरुपसेन
चरित्रं
1282828282828282828282828
गमनागमनं करोति स्म, तया सह भोगसुखान्यनुभवति च, एवं च तयोर्दम्पत्योर्वार्ताविनोदादिभिः सुखमय: कालो गच्छति । यत:
गीतशास्त्रविनोदेन, कालो गच्छति धीमताम् । व्यसनेन हि मूर्खाणां, निद्रया कलहेन वा ॥१४॥ अथैकदा तस्या धर्मपरीक्षार्थं कुमारो जगाद
अट्ठ मुह नयण सोलस, पनरस जीहा दु चलणजुअलं च ।
दुन्नि जीय दुन्नि करयल, नमामि हं एरिसं देवं ॥१५॥ तयोत्तरं दत्तं-श्रीपार्श्वनाथः । अथ तया पृष्टंउप्पन्नविमलनाणं, लोयालोयप्पयासदक्खोवि । जं केवली न पासइ, तं दिहें अज्ज राइए ॥१६॥
कुमारेण प्रत्युत्तरं दत्तं 'स्वप्नं' । पुन: कुमारेण पृष्टंका चिवराण पवरा, मरुदेसे किं च दुल्लहं होइ । किं पवणाओ चवलं, दिवसकयं किं हरड़ पावं ॥१७॥
तयोक्तं 'पडिकुमणं ।' एवं समश्यास्वप्नशकुनज्योति:शास्त्रादिवााविनोदैस्तयोः सुखलीनयो: कालो गच्छति, यत:
0282828282828282828282828
॥
३९
॥
For Personal Private Use Only
Homeibrary.org
Loading... Page Navigation 1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124