Book Title: Rupsen Rajkumar Kurmaputra Charitra
Author(s): Anupram Sadashiv Sharma, Dharmtilakvijay,
Publisher: Smruti Mandir Prakashan Ahmedabad
View full book text ________________
श्रीरूपसेन
चरित्रं
श्रीरूपसेन
चरित्रं
8282828282828282828282828
कथमप्येकवारमपि चेत्तया सह मिलनं स्यात्तदापि मे भाग्योदयः, परं तत्सर्वं मे मनोवाञ्छितं प्राक्तनपुण्येनैव जिनधर्मप्रसादाच्च भविष्यति, यत:जिनधर्मं विना नृणां, न स्युर्वाञ्छितसिद्धयः । सूर्यं विना न कोऽपि स्या-द्राजीवानां विकासकः ॥१०॥
अथ सा कनकवती स्वमनसि चिन्तयति, नूनमस्य वैदेशिकस्य विद्यावत: कापि कला यदि भविष्यति, तदा स स्वयमेव कयापि बुद्ध्या केनाप्युपायेनात्र मम पार्श्वे समागमिष्यतीति चिन्तयन्ती सा चक्रवाकीव तमेव ध्यायन्ती तस्थौ, अथ रूपसेनकुमारस्तत्सकलमपि दिनमतिवाह्य सायं सज्जीभूय लोकप्रचाररहितायां रात्रौ पादुकाप्रयोगेणाकाशमार्गेण तस्या कनकवत्या मन्दिरे प्राप्त: । तदा देवकुमारसदृशं तमेव तत्रागतं विलोक्य राजकुमारी ससम्भ्रमं समुत्थिता, यत:
सम्भ्रमः स्नेहमाख्याति, देशमाख्याति भाषितम् । आचार: कुलमाख्याति, वपुराख्याति भोजनम् ॥११॥
अथ तस्य राजकुमारस्य दर्शनमात्रतस्तस्या मन: प्रफुल्लितम् । ततस्तया तस्य वरासनदानादिभिर्बहुमान-पुरस्सरं प्रतिपत्तिः कृता, ततस्तयोक्तं हे स्वामिन् कथमत्र भवतामागमनं जातं ? का बुद्धिर्भवता विरचिता ? यतोऽत्र मदावासरक्षणार्थं मदीयपित्रा सायुधा: सप्तशतप्राहरिका
8282828282828282828282828
॥ ३७
॥
Jain Educa
For Personal & Private Use Only
Paw.jainelibrary.org
Loading... Page Navigation 1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124