Book Title: Rupsen Rajkumar Kurmaputra Charitra
Author(s): Anupram Sadashiv Sharma, Dharmtilakvijay, 
Publisher: Smruti Mandir Prakashan Ahmedabad

View full book text
Previous | Next

Page 49
________________ श्रीरूपसेन श्रीरूपसेन चरित्रं चरित्रं RURUKURUKURUKURUKURUKURUN मम वर: स्यात्तदैव मे जन्म सफलम् । मम मनस्त्वनेनैवाद्य हृतमस्ति, अतोऽस्मिन् जन्मनि तु ममैष एव स्वामी भवत्, अन्यथा मम मरणमेव शरणं. अथ ममैनमभिलाषमहं कस्याग्रे कथयामि ? यत: सो कोवि नत्थि सुजणो, जस्स कहिज्जति हिययदुरक्खाई। हियए उप्पंति उक्कंठे, पुणोवि हियए विलिजंति ॥८६॥ ततः प्राग्भवस्नेहनिबन्धनेन कुमारस्य मानसेऽपि तथैवाभिलाषो जातः, यत:दृष्टाश्चित्रेऽपि चेतांसि, हरन्ति हरिणीदृशः । किं पुनस्ता: स्मितस्मेर-विभ्रमभ्रमितेक्षणाः ॥८॥ अहोऽस्या दृग्चातुरी ! विदग्धवनितायाश्च, संगमेनापि यत्सुखम् । क्व तत्प्राकृतनारीणां, गाढालिंगनचुम्बनैः ॥८॥ अर्थतयोर्दूरस्थयोरपि रविराजीवयोरिव परस्परं विलोकयतोः कोऽपि नव्य: स्नेहः प्रादुर्बभूव, यत:-दूरस्थोऽपि न दूरस्थो, यो वै मनसि वर्तते । हृदयादपि निष्क्रान्तः, समीपस्थोऽपि दूरगः ॥८९।। अथ कुमारो दध्यौ चेदस्या: कन्याया: पाणिग्रहणं मया सह स्यात्तदा मम पुण्योदय एव, #888888888888888AXARXA ॥ ३६ ॥ JainEduce For Personal Private Use Only

Loading...

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124