Book Title: Rupsen Rajkumar Kurmaputra Charitra
Author(s): Anupram Sadashiv Sharma, Dharmtilakvijay, 
Publisher: Smruti Mandir Prakashan Ahmedabad

View full book text
Previous | Next

Page 40
________________ श्रीरूपसेन चरित्रं श्रीरूपसेन चरित्रं SURURURURURURURURURURURUn कुमारार्पितो दीनारस्तस्मै दर्शित: । दीनारं दृष्ट्वा तु धनग्रथिल इव हृष्टो मालिक: प्रियां प्रत्युवाच, हे प्रिये ! एतस्य प्राघूर्णकस्यादरस्तु त्वया समीचीन: कर्तव्य इत्युक्त्वा स मालिक: स्वयमेव बहिर्गत्वा बहुमानपूर्वकं तं कुमारं स्वगृहमध्ये समानीतवान्, कुशलप्रश्नादिभूरिसत्कारं च तस्य कृतवान्, यत: एहयागच्छ समाविषासनमिदं प्रीतोऽस्मि ते दर्शनात. का वार्ता पुरि दुर्बलोऽसि च कथं कस्माच्चिराद् दृश्यसे ॥ इत्येवं गृहमागतं प्रणयिनं ये प्रश्नयन्त्यादरा, तेषां युक्तमशंकितेन मनसा गन्तं गृहे सर्वदा ॥७३॥ परदेशे प्राप्तानामपि पुण्यवतां जनानां सर्वत्र बहुमानं स्यात् । अथ स कुमारस्तद्गृहे कोणैकमध्ये स्वकन्थादिवस्तुचतुष्टयस्य ग्रन्थि बद्धवा मुमोच, ततोऽसौ नगरमध्ये गत्वा नवनवानि कौतुकानि विलोकयामास, तत्र स नृपावासमहेभ्यमन्दिरहट्टश्रेणिचतुष्पथराजपथदेवकुलमठलेखशालादीनि ददर्श । एवं स नगरमध्ये भ्रमन प्रत्यहं मनोहराणि स्थानानि विलोकयन 0282828282828282828282828 ॥ २७ ॥ ॥ २७ ॥ Jain Educat For Personal Private Use Only Www.jainelibrary.org

Loading...

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124