Book Title: Rupsen Rajkumar Kurmaputra Charitra
Author(s): Anupram Sadashiv Sharma, Dharmtilakvijay, 
Publisher: Smruti Mandir Prakashan Ahmedabad

View full book text
Previous | Next

Page 32
________________ श्रीरूपसेन चरित्रं श्रीरूपसेन चरित्रं 3282828282828282828282828 अथ तस्य रूपसेनकुमारस्य गच्छतो नकुल: प्रदक्षिणो जातः, एवं गच्छन् स क्रमेण वनपर्वतमालाचोल्लन्धयामास । अथ मध्याह्नसमये तस्यातीवतृड् लग्ना, तेन स चिन्तयामासाहो विदेशे महाकष्टानि, वनं रौद्रं भयं तीव्र, तृषा मां बाधतेऽधिकम् । पादाभ्यां गमनं कष्टं, गन्तव्यं शतयोजनीम् ॥५७॥ अग्रे गच्छन् श्रान्तः सन् स एकस्य निम्बवृक्षस्य छायायामुपविष्टः । तत्र च स गतश्रम: शीतलांगो जातः, तदा तेन चिन्तितमहो विधात्रायमपि वृक्षो रोगनिवारणो निर्मितोऽस्ति, यत: निम्बो वातहर: कलौ सुरतरुः शाखाप्रशाखाकुलः, पितन: कफमारुतवणहरो द्राक्पाचक: शोधकः । कुष्टच्छर्दिविषापहः कृमिहरस्तापस्य निर्नाशको, बालानां हितकारको विजयते निम्बाय तस्मै नमः ॥५॥ सामान्यवृक्षा अपि मार्गस्था: पथिकानामुपकारिणो भवन्ति, यत: वरं करीरो मरुमार्गवर्ती, समग्रलोकं कुरुते कृतार्थम् । किं कल्पवृक्षैः कनकाचलस्थैः, परोपकारप्रतिलम्भदुःस्थैः ॥५९॥ क्षणं तत्र स्थित्वा यावत्सोऽग्रे गच्छति तावन्निर्मलशीतलजलपूर्णा नद्येका समागता । हृष्टेन SAABRURURU28282828RROR १९ ॥ For Personal Private Use Only Hinww.jainelibrary.org

Loading...

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124