Book Title: Rupsen Rajkumar Kurmaputra Charitra
Author(s): Anupram Sadashiv Sharma, Dharmtilakvijay, 
Publisher: Smruti Mandir Prakashan Ahmedabad

View full book text
Previous | Next

Page 35
________________ श्रीरूपसेन चरित्रं श्रीरूपसेन चरित्रं RRURXARXAYRLALARXAUR श्रुत्वा कुमारेणाप्युक्तमहो तर्हि तु पुरातनानां युष्माकं योगिनां दर्शनेन ममापि जन्म सफलं जातं । एवंविधैर्मिष्टवचनैः कुमारोऽपि तान् प्रमोदयामास । यत: प्रियवाक्यप्रसादेन, सर्वे तुष्यन्ति जन्तवः । तस्मात्तदेव वक्तव्यं, वचने का दरिद्रता ॥६५॥ अथ तैः कुमाराय विश्वासप्रतिपादनार्थं प्रोक्तं भो कुमारात:परं त्वमात्मीय एवास्माकमसि, नापरः । तेन त्वदग्रे वयमस्माकं गुप्तवार्तामपि कथयामस्तां च शृणु । अस्माभिरस्मिन् वटे षट्वर्षाणि यावदेकमनसैका देवताराधिता । ततश्च सास्माकं प्रति संतुष्टा जाता, यत: चलचित्तेन यज्जप्तं, जप्तं यन्मेरुलंघनैः । नखाग्रेण च यज्जप्तं, तज्जप्तं निष्फलं भवेत् ॥६६॥ ततस्ते देवताधिष्ठितं सिद्धं वस्तुचतुष्टयं तस्मै कुमाराय दर्शयित्वा तत्प्रभावं चाकथयन् । ततस्तैरुक्तमेषां वस्तूनां विषयेऽस्माकं परस्परं विवादोऽस्ति, ततस्त्वं मध्यस्थीभूयास्माकं विभज्य समर्पय । एषु मध्ये च या कन्थास्ति सा कृतविस्तारा प्रतिदिनं पंचशतदीनारान् यच्छति । अनेन दण्डेन ताडितं वस्तु निर्जीवमपि सजीवं भवति । पात्रं चैतत्सर्वदा लक्षमनुष्ययोग्यं भोजनं ददाति । पादुके चेमे मनोवाञ्छिते स्थानके क्षणमध्ये प्रापयतः । 282828282828282828282828 ॥ २२ ॥ Jain Educati For Personal & Private Use Only Mw.jainelibrary.org

Loading...

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124