Book Title: Rupsen Rajkumar Kurmaputra Charitra
Author(s): Anupram Sadashiv Sharma, Dharmtilakvijay,
Publisher: Smruti Mandir Prakashan Ahmedabad
View full book text ________________
श्रीरूपसेन
चरित्रं
श्रीरुपसेन
चरित्रं
AXXXXXXXXXXXXXXXXXXXXXXX
द्विजेनोक्तं तर्हि त्वं मार्गे सावधानो भूया:, इत्युक्त्वा तेनाशीर्वादो दत्तः, यथा
तव वर्त्मनि वर्ततां शिवं, पुनरस्त त्वरितं समागमः ।
अथ साधय साधयेप्सितं, स्मरणीयाः समये वयं वयम् ॥५२॥ अथ कुमारो ब्राह्मणं प्रति जगौ भो द्विज ! त्वया राजगृहे कस्याप्यग्रे मम स्वरूपं न कथनीयं, इत्युक्त्वा तस्मै दक्षिणां दत्त्वा विसृष्टवान् ।
अथ रूपसेनकुमारो मनसि चिन्तयति नूनं सत्त्वमेव मनुष्याणां श्रेयस्करं, यत:सत्त्वाद्धर्षन्ति पर्जन्याः, सत्त्वात्सिद्ध्यन्ति देवताः । सत्त्वेन धार्यते पृथ्वी, सर्वं सत्त्वे प्रतिष्ठितम् ॥५३।। इति विचार्य स पञ्चपरमेष्ठिनमस्कारमेव हृदि ध्यायन्नग्रे चलितः, यत:नमस्कारसमो मन्त्रः, शत्रुञ्जयसमो गिरिः । वीतरागसमो देवो, न भूतो न भविष्यति ॥५४॥ इति ध्यायतस्तस्याग्रे गच्छत: शुभाः शकुना जाता:, यत:कालु हरण होलाहीउं वायस कुक्कर मोर । ए लीजें डाबां भला, जेथी नावे चोर ॥५५॥ जंबूचासवरक्खे, भारंडाए तहेव नूले अ । दंसणमेव पसत्थं, पयाहिणे सव्वसंपत्ती ॥५६॥
1282828282828282828282828
॥
१८
॥
॥
१८
॥
Jain Educat
For Personal Private Use Only
sine bary.org
Loading... Page Navigation 1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124