Book Title: Rupsen Rajkumar Kurmaputra Charitra
Author(s): Anupram Sadashiv Sharma, Dharmtilakvijay, 
Publisher: Smruti Mandir Prakashan Ahmedabad

View full book text
Previous | Next

Page 28
________________ श्रीरूपसेन चरित्रं श्रीरूपसेनचरित्रं 0282828282828282828282828 गुणिणो गुणेहिं दोसेहिं, दुज्जणा सिणेहेण सज्जणा चेव । देसंतरगयावि हु तिन्निवि हियए खडक्कंति ॥४४॥ अथ कियत्समयानन्तरं मन्त्रिप्रभृतीनामाग्रहेण राजा शोकं निवार्य सभायामुपविशन् राज्यकार्याणि करोति स्म । इतो रूपसेन: क्षणं तत्र वने विश्रम्य वनफलानि भक्षयन्नग्रे चलित:, तावता मार्गे तस्यैकः स्थविरो ब्राह्मणो मिलितः, स वृद्धो द्विज: करगृहीतयष्टिरत्यन्तं गतदृष्टितेजा अपि लोभेन भिक्षाद्यर्थं ग्रामं ग्राम प्रति भ्रमति, यत: अंगं गलितं पलितं मुण्डं, जातं दशनविहीनं तुण्डम् । वृद्धो याति गृहीत्वा दण्डं, तदपि न मुंचत्याशापिण्डम् ॥४५॥ अथ तं द्विजं दृष्ट्वा कुमारेण तस्मै नमस्कार: कृतः, द्विजेनापि स्वस्ति भवत्विति कथयित्वा तस्य सन्मुखं विलोकितं, उपलक्षितश्च तेन यदयं मन्मथ-नृपपुत्रो रुपसेनोऽस्तीति । यतो दक्षिणाग्रहणार्थं बहुवारं मन्मथनृपसभागतेन तेन स रूपसेनकुमार: सभायां दृष्टोऽभूत् । अथ कुमारेण द्विजं प्रति प्रोक्तं भो भूदेवास्मिन् गहने वने कुतस्त्वदागमनमभूत् ? द्विजेनोक्तं भो 128282828282828282828282 Jain Educa For Personal & Private Use Only Tipw.jainelibrary.org

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124