Book Title: Rupsen Rajkumar Kurmaputra Charitra
Author(s): Anupram Sadashiv Sharma, Dharmtilakvijay, 
Publisher: Smruti Mandir Prakashan Ahmedabad

View full book text
Previous | Next

Page 19
________________ श्रीरूपसेन-1 चरित्रं श्रीरूपसेन चरित्रं 0282828282828282828282828 स्वजने या च सस्नेहा, देवे गुरौ च सादरा । अतिथावागते हृष्टा, सा कुलस्त्री श्रुता जने ॥१६॥ अथ श्रीदेवपूजापञ्चपरमेष्ठिध्यानसुपात्रदानादिपुण्यकार्याणि कुर्वतोस्तयोः क्रमेण पुत्रयुग्मं जातं तदा तत्सुवर्णकच्चोलकनीरं तयोः पाययित्वा राज्ञा महोत्सव: कृतः, दानादि दत्तानि, तत: कुटुम्बिनां भोजनवस्त्रपात्रादिदानमानपूर्वं दत्त्वा राज्ञा तयो रूपसेनो रूपराजश्चेति नामनी दत्ते । क्रमेण वर्धमानौ तौ सर्वेषामपि वल्लभौ जातो, यत: एव रम्य: पुत्रो यः, कुलमेव न केवलं । पितुः कीर्तिं च धर्मं च, गुणांश्चापि विवर्धयेत् ॥१७॥ सोरभ्याय भवन्त्येके, चन्दना इव नन्दनाः । मूलोच्छित्यै कुलस्यान्ये, वालका' इव बालकाः ॥१८॥ क्रमेण राज्ञा तौ पण्डितपार्श्वे चाध्यापितौ, यत:प्रथमे नार्जिता विद्या, द्वितीये नार्जितं धनम् । तृतीये नार्जितो धर्म-श्चतुर्थे किं करिष्यति ॥१९॥ किं कुलेन विशालेन, विद्याहीनस्य देहिनः । विद्यावान् पूज्यते लोके, 'निर्विद्यः परिभूयते ॥२०॥ एवं तौ द्वावपि पुत्रौ क्रमेण शास्त्रकलापारीणौ जातौ । तथापि तौ विद्याभ्यासं न मुंचत: स्म, 0282828282828282828282824 १. केशा: २. मूखः Jain Educal For Personal & Private Use Only w.jainelibrary.org

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124