Book Title: Rupsen Rajkumar Kurmaputra Charitra
Author(s): Anupram Sadashiv Sharma, Dharmtilakvijay,
Publisher: Smruti Mandir Prakashan Ahmedabad
View full book text ________________
श्रीरूपसेनचरित्रं
८ ॥
Jain Educatio
REREREREREREREREDERERERE
गुणैरुत्तमतां याति, बालो न वयसा पुनः । द्वितीयायां शशी वन्द्यः, पूर्णिमायां तथा न हि ||२५|| तेनेयं रूपादिगुणशालिनी कन्या यदि स्वयंवरा तत्र प्रेष्यते तदा वरं, तत् श्रुत्वा नृपेणोक्तं हे मंत्रिंस्त्वया युक्तमेवोक्तम् । ततो राज्ञा विवाहस्य सकलसामग्री विधाय शमसाहसरूपकृपादाक्षिण्यगांभीर्यादिगुणोपेतस्य रूपसेनकुमारस्य पाणिग्रहणार्थं मंत्रीश्वरादिपरिवारेण सह सा स्वयंवरा कन्या तत्र प्रेषिता । क्रमेण सापि परिवारयुता राजगृहपरिसरवने प्राप्ता । ततो नगरमध्ये इति वार्ता प्रसिद्धाभूद्यद्रूपसेनकुमारस्य स्वयंवरा कन्या समागतास्ति । अथ प्रातस्तेनागतेन मन्त्रिणा मन्मथनृपसभायां समागत्य राज्ञः प्राभृतं कृत्वा कन्याप्रेषणस्वरूपं कथितं तदा हृष्टेन राज्ञापि बहुमानपुरस्सरं तेषामावासोत्तारकादि कारितं, अथ राज्ञा शुद्धलग्नग्रहणार्थं सर्वेऽपि ज्योतिःशास्त्रविदः समाकारिताः, तेऽपि सभायां प्राप्ताः ।
न्यायो धर्मा दर्शनानि तीर्थानि सुखसम्पदः । यस्याधारात्प्रर्वन्ते स जीयात्पृथिवीपतिः ॥२६॥ इत्याशीर्वादं दत्त्वा ते यथास्थानमुपविष्टाः । ततो राज्ञादिष्टास्ते वरकन्ययोर्मेलापकार्थं लग्नं विलोकयन्तः सन्तः परस्परं विचारयामासुः, ततस्तैर्यथास्थितं विचार्यैकान्ते राज्ञो ज्ञापितं हे राजेन्द्र !
For Personal & Private Use Only
RERERERERERERERERERERERKI
श्रीरूपसेन
चरित्रं
॥
11
jainelibrary.org
Loading... Page Navigation 1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124