Book Title: Rupsen Rajkumar Kurmaputra Charitra
Author(s): Anupram Sadashiv Sharma, Dharmtilakvijay,
Publisher: Smruti Mandir Prakashan Ahmedabad
View full book text ________________
श्रीरूपसेन
चरित्रं
श्रीरूपसेन
चरित्रं
28282828282828282828282
तेन त्वं मां मुंच ! इति तेनोक्ते राज्ञा मस्तकं मुक्तम् । इत: स देवो जलमध्ये हस्तिरूपो जातः, तदा स कौतुकी राजापि नावं त्यक्त्वा तस्य गजस्योपरि चटितः, तत्क्षणं स गजोडप्याकाशे समुत्पतितः, एवं स राजा गजोपविष्टो गगनमार्गे गच्छन् यावत्पृथ्वीगतनानाकौतुकानि पश्यति, तावत्स गज एकस्मिन् वनमध्ये गत्वाकाशात्समुत्तीर्य शुण्डादण्डेन तं राजानं भूमेरुपरि मुक्तवान्, तत: स हस्ती त्वदृश्यो जात:, अथ किमिदं जातमिति यावत्स चिन्तयति तावता तेन तत्र वनमध्ये श्रीधर्माचार्या गुरवो दृष्टाः, तान् दृष्ट्वा राजा हृष्टः संस्तेषां वंदनार्थं तत्र प्राप्त: । गुरुभिरपि तस्य धर्मोपदेशो दत्तः, यथा हे राजंस्त्वं विषादं मा कुरु । धर्मविषये प्रमादं च मुंच । यत:-मानुष्यमार्यदेशश्च, जाति: सर्वाक्षपाटवं । आयुश्च प्राप्यते तत्र, कथंचित्कर्मलाघवात् ॥५॥ प्राप्तेषु पुण्यतस्तत्र, कथकश्रवणेष्वपि । तत्त्वनिश्चयरूपं तु, बोधिरत्नं सुदुर्लभम् ॥६॥ इक्कोवि य पयारो, धम्मरस निसेविओ सुरतरुब्ब । तेणंवि य सो पावइ, मणवंछियसिवसुखाइं ॥७॥ सम्पदो जलतरंगविलोला, यौवनं त्रिचतुराणि दिनानि । शारदाभ्रमिव चंचलमायुः, किं धनैः कुरुत धर्ममनिंद्यम् ॥८॥
इत्यादि गुरुदत्तं धर्मोपदेशं श्रुत्वा राज्ञः प्रतिबोधो जातः, तेन च स तत्र जिनधर्मं प्रतिपन्नवान,
188282828282828282828282
॥
३
॥
Jain Educatu
For Personal & Private Use Only
Miw.jainelibrary.org
Loading... Page Navigation 1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124