________________
___ पू.आगमोद्धारकाचार्यदेवग्रथितश्रीपञ्चसूत्र-तर्कावतार-ग्रन्थ
विषयानुक्रमः .
पत्रं
पंक्तिः
पत्रं
पंक्ति
तः
ग्रन्थनाम-साफल्यविचार: श्रीद्वितीयसूत्र-प्रारम्भगत १ ६ तः २१ जायाए पदरहस्यम् धर्म-गणयोर्व्याख्या १ २२ तः
२ ७ पर्यन्तं श्रद्धापदमर्मवर्णनम् प्रतिपत्तिस्वरूपम् २ २० तः २१ भाविजापदरहस्यम् -२ २३ तः २८ एएसिमर्मोद्घाटनम् २ २८ तः ३० पयइसुंदरतंभावार्थः ३ १ तः
१५ । ३ पर्यन्तं ० व्रतानां प्रकृतिसुन्दरत्व- ३ . १ तः ४
व्याख्यानम् • प्रासनिकषड्- . ३ . . ५ तः . जीवनिकायश्रद्धान- ४ ४ पर्यन्तं कष शुद्धि-हिंसा-दया-मैत्री । प्रमुखविशिष्टपदार्थानां साङ्गत्यप्रयुक्तं जिनशासनमहत्त्ववर्णनम्
० अणुव्रतानां पूर्वभूमिकायां ४ ५ तः १४
सम्यक्त्वस्य महत्धम् । ० जीवहिंसायाः स्थूलत्वे- ४ १५ तः २७
नाऽपि विरमणस्य महत्त्वम् . स्थूलप्राणवधविरतो ५ १ तः ५
प्रकृतिसुन्दरत्वयोजना ० प्रथमाणुव्रते प्रयुज्यमान ५ ६ तः ।
स्थूल' पदरहस्यम् ६ २० पर्यन्तं ० प्राणातिपातगतप्राण- ६ २१ तः शब्दरहस्यम्
७ १० पर्यन्तं ० अणुव्रतपञ्चकस्यानादि- ७ ११ तः १५
कालीनत्वस्वरूपम् । ० आगमिकपदार्थेषु युक्ति- ७ १६ तः २५
वादस्यौचित्यं न वेति विचारः ० युक्तिवादोपनिषच्छैल्या ७ २६ तः प्राणातिपातस्य प्रथम- ८ ७ पर्यन्तं पापस्थानत्वसङ्गतिः