Book Title: Panchsutra Varttikam
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Agamoddharak Granthmala
View full book text
________________
एकस्यैवार्हत एकदा भावे वक्तुरप्येकाकिन एव भावेऽपि यदत्र 'जे एवमाइक्खंती'ति बहुवचनं, तत् 'नानीदृशं कदाचिज्जगदि तिन्यायात् सर्वदा जगतो जीवादिमयत्वात् सर्वकालीना अपि भगवन्तोऽविषमरूपतयैव जीवादितत्वख्यायिन इति दर्शयित्वा सर्वक्षेत्र-कालभुवां मगवतामहतां समप्ररूपणा जीवादितत्त्वसङ्गतेति दर्शनार्थं ।
ततश्च न हि देश-क्षेत्रादिभेदेन जीवादीनां स्वरूपभेद इति साधितं । आदिधार्मिकाधिकारादेव 'आइक्खंती' त्येतावन्मात्रमेवोक्तं, न 'भासंति' प्रभृति ।
आख्यान-भाषण-प्रज्ञापना-प्ररूपण-दर्शनो-पदर्शनानामेवं भिदा-यथा धर्मो मङ्गलमित्याख्यानं, भावधर्मत्वादुत्कृष्टं मङ्गलमिति भाषणं, अहिंसा-संयम-तपांसि तद्भेदाः स्वरूपं चेति प्ररूपणा, साऽतिशया जगतां देवा इति जगत्प्रसिद्धिमनुसृत्य धर्माऽध्यवसायिभ्योऽपि सदा देवा नमस्यन्तीति प्रज्ञापना, 'जे लोए संति साहुणो' इत्युक्त्वा धर्माऽध्यवसायप्रधान-देवपूजास्पद-साधुसद्भावदर्शनं दर्शनं, पश्चात् 'तेण बुच्चंति साहुणो 'त्ति सर्वोपसंहारं कृत्वा कथाया विराम उपदर्शनमिति । अन्यत्राप्येतदनुसारेण बोध्यं बुद्धिमतेति ।
श्रोतृणां विशेषाऽवधानाय जीवानां वक्ष्यमाणस्वरूपेषु प्रागेव 'जे एव 'मित्याद्याख्यान, आदिधार्मिकत्वादेव नाऽऽदावावश्यकमपि जीवानां सत्त्वं प्रमाणाऽऽदिना साधितं, न च तेषामनादित्वाऽऽदिस्वरूपस्याऽपि प्रमाणाऽऽदि न्यस्तं, तेषां हि स्वभावत एव जीवानामस्तित्वाद्याऽऽगमगम्यमेव, तथा च
आगमगम्यानामपि सति दृष्टान्तसाध्यत्वे दृष्टान्तेन साधनमावश्यकं, एष एव चाराधनाविधिः कथाया इति । . सत्यपि दृष्टान्ते 'यो यथा बुध्यते जन्तु 'रित्युक्तिमाश्रित्यात्र जीवानामस्तित्वाऽनादित्वाऽsदिकमागमगम्यतयैव प्रतिपादितं, विचित्रत्वादादिधार्मिकाणां, यदि केषाञ्चित्तेषां स्याज्जीवानामस्तित्वादिसिद्धौ जिज्ञासा तदा साऽवश्यमेव पूरणीयेति ।
जीवानामस्तित्वसाधने आदान १-परिभोग २-योगो ३-पयोग ४-कषाय ५-लेश्या ६-श्वासे ७-न्द्रिय ८-बन्धो-दय-निर्जरा ९-लक्षणा हेतवः १-अयस्कार २:कूर ३-परश्व ४-ग्नि ५-सुवर्ण ६-क्षीर ७-नर ८ -वास्या ९-ऽऽहारलक्षणेदृष्टान्तैरुपबृंहिताः त्रिकालविषयबोधरूप-चित्तप्रत्यक्षरूप-चेतनाऽनुस्मरणरूप - सज्ञाऽनेकभेदविज्ञान - सङ्ख्येतरकालीनधारणा-ऽर्थो -हारूपबुद्धिचेष्टारूपेहा - ऽर्थावगमरूपभतिसम्भावनारूप-तर्करूप-जीवाऽ-भिन्नगुणरूपाणि साधनानि दर्शनीयानि ।
अहंप्रत्ययात् जीवविषयकसंशयात् शुद्धशब्दत्वात् प्रतिनियताकाशरीरविधानादपि जीवानामस्तित्वसाधनं । सत्त्वात् कारणाविभागात् कारणानाशाद कारणसस्वाच्च नित्यत्वं प्रसाध्य भवकारणपारम्पर्येण चाऽनादिभववत्ता साध्येति ।
आङ्गा ख्यातेविशिष्टता तु प्रमाणनयनिक्षेपसप्तभङ्गीसापेक्षं स्याद्वादमर्यादार्थकथनस्य ज्ञापना ।

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193