Book Title: Panchsutra Varttikam
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Agamoddharak Granthmala
View full book text
________________
( ४१ )
कल्याणमित्रसाधूना-मेभिर्मेलः सदाऽस्तु मे । बहुमानोऽत्र मे भूयान् मोक्षवीजमितोऽस्तु च ॥ २२॥ प्राप्तेष्वेतेषु सेवार्ह, आज्ञाहः परिचारकः । पारगोऽनतिचारः स्यां, शक्त्या सुकृतमाश्रये ॥ २३ ॥
सर्वेषामतां मन्ये, आर्हन्त्यं सिद्धाभावतां । सिधानांसूरीणां शंसा-म्याचाराणां प्रवर्त्तनम् ॥२४॥
वाचकानां सूत्रदानं साधूनां मोक्षचेष्टितं । मोक्षसाधनयोगं च, श्रावकाणां दिवौकसाम् ॥ २५ ॥
जीवानां मोक्तुकामानां कल्याणाशयिनां सदा । मार्गसाफल्ययोगोऽस्तु, ममैषाऽस्त्वनुमोदना ||२६|| सम्यगू विधियुता शुक्लाSS-शया प्रवृत्तिसंयुता । गुणयुक्ताऽनतिचारा, सामर्थ्यादर्हदादिकान् ॥ २७ ॥
"
अचिन्त्यशक्तियुक्तास्ते, भगवन्तो गतद्विषः । सर्वज्ञाः पूर्णकल्याणाः, सत्त्वानां सिद्धिहेतवः । २८
मूढः पापोऽनादिमोह- वासितोऽज्ञो हिताऽहिते ।
स्यां ज्ञोऽहितान्निवृत्तः सन् प्रवृत्तो हितवर्त्मनि ||२९|| -
"
उचितप्रतिपत्या स्या- माराधकः समात्मसु ।
इच्छामि सुकृतं सम्यक् पठतः शृण्वतस्त्विदम् । ३०||
भावयतः श्लथा बन्धा, अशुभा, निर्गतास्ततेः । विषं मन्त्राद्युपहतमिव सामर्थ्य वञ्चिताः ||३१||
अल्पफलाः स्वपनेया, अपुनर्भाविनः पुनः । आक्षिप्यन्ते सत्कृतानि, पोष्यन्ते पूर्त्तिमियति ॥ ३२॥ सानुबन्धानि चाऽतः स्यु-र्वराणि श्रेष्ठभावतः । फलेंन्नियमतः सम्यक्, प्रयुक्तमिव चौषधम् ॥३३॥
पुण्यं शुभफलं च स्या- दत्तो हित्वा निदानकम् । एतत्कार्यं निरोधोऽतः, शुभानां बीजमुत्तमम् ॥ ३४ ॥

Page Navigation
1 ... 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193