Book Title: Panchsutra Varttikam
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Agamoddharak Granthmala
View full book text
________________
(५३)
वियोगः कर्मणोऽनादेः, न दिदृक्षेन्द्रियविना। दिदृक्षाऽऽत्मनि नाऽदृष्टे, नत्रौं तां विनिवर्तनम् ॥१७७॥ नाऽनिवृत्तौ शिवप्राप्ति-न तस्यास्ति विपर्ययः । तुल्या भव्यैर्न सद्युक्त्वा, केवलात्ममयो न च ॥१७८॥ भावियोगानपेक्ष्येह, केवलत्वान्न साम्यता। सदा विशेषतोऽसत्यं, तथाभावत्वकल्पनम् ॥१७९॥ कल्पितत्वे च दोषोऽयं, चेदात्मा परिणामवान् । भवेत्तदा भवेद् बन्धो, नयैः सर्वैस्तु सम्मतः १८०॥ नाऽऽरोपो भवभावेन, न कर्माऽऽत्मस्वरुपकं । न ह्येतत्, कल्पितं नैवं, भव-मोक्षादिभिन्नता ॥१८१॥ भवभावमया सिद्धि-न नोच्छेदे च जन्मिता । सामञ्जस्यं न त्व-नादिमत्ताहेतुः फलं च न ॥१८२॥ स्वभावकल्पनाऽयुक्ता-निराधारोऽन्त्रयः कृतः। जीवस्यैव तथाभावे, सर्व युज्येत तत्खलु ॥१८३॥ सूक्ष्ममर्थपदं विज्ञैरेतचित्यं मनीषया । अपर्यन्तं शिवे सौख्य, यततोऽदः परं पदम् ॥१८४॥ सर्वथाऽनुत्सुकत्वेन, नाऽभावः सिद्धिमीयुषां । लोकान्तवासिनः सिद्धा, अनन्ता एकसंस्थितौ ॥१८५।। अकर्मणां गतिः पूर्व-प्रयोगादीषुवत् तथा । कर्मलेपविनाशेनाऽसङ्गादलाबुवत्पुनः ॥१८६॥ नाऽसकृदस्पृशाद्गत्या, गमनं लोकमूर्धनि । साऽप्युत्कर्षविशेषेणो-च्छेदो भव्याङ्गिनां नहि ॥१८७॥. ये सिद्धाः सेत्स्यन्ति तेऽमी, निगोदाऽनन्तभागगाः। असल्या गोलका लोके, गोलेऽसंरव्याऽवगाहनाः ॥१८८॥ एकावगाहनेऽसंरव्या, निगोदा अंशभेदतः । एकैकस्मिन् निगोदेऽत्राऽसवोऽनन्ता जिनैः स्मृताः ॥१८९॥

Page Navigation
1 ... 187 188 189 190 191 192 193