Book Title: Panchsutra Varttikam
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Agamoddharak Granthmala
View full book text
________________
(४२)
प्रणिधानं सदा पाठ्य, श्रोतव्यं भाव्यमेव च ।
नमो नतनतेभ्योऽर्हद् वीतरागेभ्य आर्हताः ||३५||
M
शेषेभ्यो नमनीयेभ्यो, जीयात् सर्वज्ञशासनं । परबोध्या समे सन्तु, जीवाः सौख्ययुजोऽनिशम् ||३६||
एवं पापप्रतिघातो गुणाधानं च जायते ।
(समाप्तं प्रथमं सूत्रं)
जातायां धर्मसम्पत्तेः श्रद्धायां तद्गुणान् स्मरेत् ||३७|
प्रकृत्या सुन्दरः प्रेत्य - फलः परोपकारकः । परमार्थंकरो धर्मो, दुःसेव्ये भङ्गदारुणः ||३८|| महामोहकरो भूयो दुर्लभस्तेन शक्तितः । विधानेनोचितेनाशु, प्रतिपद्येत तं सुधीः ||३९|| निरागसां त्रप्तानां या, निरपेक्ष बुद्धिपूर्विका । हिंसाऽस्या विरर्ति कन्या-धलीकानां वर्जनम् ॥ ४० ॥ चौरंकारकरोऽन्यस्वाऽ---- पहारो लोभतस्त्यजेत् । भवेत् स्वदारसन्तुष्टोऽन्यदारान् वा विवर्जयेत् ॥ ४१ ॥ परिग्रहं मितं कुर्या-देवं सप्तवतीं परां । स्वीकृत्यं पालयेद् यत्नात्, सदाऽऽज्ञाप्राहंको भवेत् ॥४२॥ आज्ञाया भावकस्तस्या, अधीनः सा हि कामधुक् । आज्ञा मोहविषे मन्त्रो रोपादिज्वलने जलम् ॥ ४३ ॥
कर्मव्याधिचिकत्सा, कल्पद्रुः शिवसाधने । त्यजेदधर्मं मित्राणां योगं, ध्यायेद् नवान् गुणान् ॥ ४४|| पापे उदग्रसहकृत्, पापो लोकद्वयापहः । . अनीतौं वर्तनाद्योगो ऽशुभोऽस्मादनुबन्धयुक् ||४५ ॥ त्यजेल्लोकविरुद्धानि, स्याज्जनानां कृपापरः । न जातु निन्दयेद् धर्मं, स्वस्याऽबोधिफलं विदन् ॥ ४६ ॥ परेषां दुर्लभो बोधि-रतोऽन्येषां विबाधनं । इत्थमालोचयेन्नातऽो-ऽपरोऽनर्थो भवोदधौ ॥४७॥

Page Navigation
1 ... 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193