Book Title: Panchsutra Varttikam
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Agamoddharak Granthmala
View full book text
________________
(४०) हीनजन्मजरामृत्यु-बाधा गतकर्मपांशुकाः । निष्पीडाः केवलज्ञान-दर्शनाः सिद्धिपूर्णताः ॥९॥ अनन्यसुखसंयुक्ताः, कृतकृत्याश्च सर्वथा । शाश्वताः सन्तु सिद्धा मे, शरण्याः शरणं सदा ॥१०॥ शान्तगम्भीरचेतस्का, विरताः पापतः सदा । माचारपश्चकोद्युक्ता, उपकारे रताः सदा ॥११॥ पद्मादिवत्सुवृत्तान्ता, ध्यानाऽध्ययनसंगताः । विशुद्धयमानसद्भावाः, साधवः शरणं मम ||१२॥ सुराऽसुरनरैः पूज्यो, मोहाऽन्धतिमिरेंऽशुमान् । रागद्वेषविषे मन्त्रः, सर्वकल्याणसाधनम् ॥१३॥ विभावसुः कर्मवने, सिद्धभावस्य साधकः । यः केवलिभिः प्रज्ञप्तो, धर्मोऽस्तु शरणं मम ॥१४॥ . . स्थितः शरण एतेषां, जगत्रितयशासिनाम् । अनन्यशरणाऽर्हाणां, निन्दामि निजदुष्कृतम् ॥१५.। . मान्येपु पूजनीयेपु, धर्मस्थानेषु, केष्वपि । मातृ-पितृ-सखि-बन्धु-धूपकार्येषु वा पुनः ॥१६॥ मार्गस्येपु तथाऽन्येषु, पुस्तकादिपु यत् पुनः । आचीर्ण वितथं किश्चित् , पापं पापानुबन्धि च ॥१७॥ सूक्ष्म वा बादरं चेतो-वाकायैः कारितं कृतं । . शंसितं रागविड्मोहैरत्रामुत्र भवेऽपि वा ॥१८॥ गय दुष्टं प्रोझनीयं, ज्ञातमेतन्मया समं । ' कल्याणमित्रभगव-दुक्तेः श्रद्धाय रोचितम् ॥१९॥ सिद्धाऽर्हत्साक्षिकं गर्ने, प्रोझनीयं च दुष्कृतम् । मिथ्या मे दुष्कृतं भूया-दत्र त्रिधा पुनः पुनः ॥२०॥ भूयाद् गर्दा सर्दैषा मे, सम्यक् तदकृतौ पणः । . वाञ्छाभ्यनुशास्तिमह-महतां भगताजपाम् ॥२१॥ .

Page Navigation
1 ... 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193