Book Title: Panchsutra Varttikam
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Agamoddharak Granthmala
View full book text
________________
(४७)
तत्त्वेनैतद्दशो धोरा, जौवे दृष्टयादियोगतः । आत्यन्तिकं बोजमेतदवन्ध्यं मरणोज्झितौ ॥९९॥.. सद्भावाद्येोग्यमेतन्नु - रप्रतिकारौ जनिः पिता । धर्म एव सतामत्र, ज्ञातं पित्रोस्त्यतजन् शुचम् ॥ १०० ॥
वीरोऽकुशलसम्बद्धां, परोपतापवर्जितः ।
सर्वथा सुगुरोः पार्श्वेऽभ्यर्च्य भगवज्जिनेश्वरान् ॥ १०१ ॥ साधूश्व यथाविभवं, सन्तोष्य कृपणादिकान् । प्रयुक्ताऽऽवश्यकः शुद्ध- निमित्तो ह्यधवासतः ॥ १०२॥
विशुध्यमानो महंता, प्रमोदेन परिव्रजेत् । उज्झत्वा लौकिकाः संज्ञा, मार्ग लोकोत्तरं श्रयेत् ॥ १०३॥ एतद्रूपं हि दीक्षायाः, कल्याणाऽऽज्ञा जिनेशितुः । न विराध्या बुघेनैषा-ऽनर्थभीतेः शिवेप्सुना ॥१०४॥ विराद्धाऽऽज्ञा भवायैव, स्यादाराद्वा शिवाप्तये ।
(तृतीयं सूत्र समाप्तम् ) क्रियाफलेन युज्येत, सुविधिर्दीक्षितः स वै ॥ १०५ ॥ सात्विकः शुद्धचरणो, न विपर्ययमेति यत् । न चेद्विपर्ययः सिद्धि-रभिप्रेतस्य निश्चिता ॥ १०६॥ सदुपाये प्रवृत्तत्वान्नानुपायेऽविपर्ययः । उपेयसाघकोऽवश्यं, स्यादुपायप्रवृत्तिमान् ॥१०७॥ तस्य संसारतः क्रान्ति स्तात्त्विकी तस्या वृथा । निश्चयेन मतं ह्येतदन्यथाऽपीतराश्रयात् ॥ १०८ ॥ स लेष्टुस्वर्णयोः शत्रु-मित्रयोः समभावभाक् । अनाग्रहः शमें रक्तः सम्यक् शिक्षां गुरोः श्रयेत् ॥ १०९ ॥ वासी गुरुकुले सूंरौ, प्रतिबद्धः सदर्थदृक् ।
विनीतो मन्यते नाऽतो, हितमन्यदिति स्थिरः ॥११०॥ शुश्रूषादिगुणैर्युक्तस्तत्रेष्वभिनिवेशवान् ।
विधौ परः पठेत् सूत्रं; परों मंत्र इति स्मृतेः ॥ १११ ॥ -

Page Navigation
1 ... 181 182 183 184 185 186 187 188 189 190 191 192 193