Book Title: Panchsutra Varttikam
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Agamoddharak Granthmala
View full book text
________________
(३८) - तंत्र केचित् कोंविदा प्रतिव्रतमतिचाराणां पञ्चत्वनियमं कारणतयाऽऽचक्षते, गंदन्ति च यदुताऽत एवं परिंगण्यमानेष्वप्यतिचारेषु श्रीतत्त्वार्थकारैः “व्रत-शीलेषु पञ्च पञ्च ति सूत्र (मः ७ सू. १९) सूचितमिति ।
केचित्त्वाहुः धन धान्यादीनां नवविधानां पृथक् पृथक् परिमाणकरणं तु पृथक् पृथक् धायग्राह्यत्वात् मंतिचारेषु। धन-धान्यादीनामेकत्रीकरणं यत्तत्रेदं कारणं भूरिपु विषयेषुः मूल्येन धान्यादोनां विक्रयस्य स्थाने परस्परं वस्तूनां विक्रयो, यथाऽधुनापि ग्रामादिपु शाकादीनां धान्येन विक्र: यणं, ततश्च धनस्य धान्यादीनां परस्परं विक्रयभावाद् द्वयोरतिक्रमोऽतिचारतया धन-धान्ययोरुक्तः।
एवं क्षेत्रेषु वास्तूनां करणं दयते बहुषु देशेषु, तथा प्रतिक्षेत्रं यथोचितवास्तुकरणस्यावश्यः कत्वात् क्षेत्र-वास्तुपरिमाणातिक्रम एकत्र सुवर्ण-रुप्ययोस्तु परस्परमर्धकरणं स्पष्टमेव, द्विपद-चतुष्पदाना मैकत्रीकरण दांयादिषु संह दानाऽऽदानव्यवहारात् , यद्वा राजकीय नियमानों तथा तथैकत्रीभावेन भावादिति ।
(अपूर्णमेतद् विवरणमत्र) ॥ इति आगमोद्धारकआचार्यप्रवरश्रीआनन्दसागरसूरिपुङ्गवसंधः पञ्चसूत्रतकवितारः॥
(अपूर्णावस्थायमियन्मात्रमेवोपलब्धम्)

Page Navigation
1 ... 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193