Book Title: Panchsutra Varttikam
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Agamoddharak Granthmala

View full book text
Previous | Next

Page 172
________________ न च विवाहकरणस्य कथमतिचारता ? विद्यमानानां भविष्यता वा परिणीत-परिगृहीतदाराणां स्वदारत्वेन अपरविवाहविवाहितपरिगृहीताऽनां तेषां ममनस्याप्यनियन्त्रितत्वादिति । - यतो हि सर्वविरतिं प्रतिपत्तुमना एव श्रमणोपासकः कामासक्त्यत्यागादिकारणेन देशविरति प्रतिपद्यमानः स्वदारसन्तोषव्रतं प्रतिपद्यते । कस्यचिच्च तथाभूतव्रतस्य प्रतिपत्तेरवसरे तथाविध उपयोग एव न भवेत् , विद्यमानानां दाराणां मरणादौ तथाविधे विशिष्टेऽपरस्मिन् परेषां दाराणां परिणयनं परिग्रहो वा कर्तव्यो भविष्यति, इति भाविनियोगेन च तस्य तथाविधः संयोगः समुपस्थितो, यत्र परेषां दाराणां परिणयनं जातमावश्यकं, स च तदा तथा कुर्वन् गृहीतनियमवचनमपेक्ष्य मुत्कलोऽपि मनसा तथाकरणं परितापकरं मन्येत, ततश्च स्यादेवाऽपरविवाहकरणमतिचार इति । अपरे तु सुधियोऽन्यथाप्येनं मिथ्यादृशामपि मार्गप्रवेशाय स्याद् व्रतविवरणं, अभाविता, वस्थो वा श्रावकः कथञ्चिद् व्रतप्रतिपत्तियुतो वा स्यात् , स च कन्याफललिप्सयाऽन्येषां विवाहकर्म कुर्यात् , ततश्च तादृशं परविवाहकरणामत्रातिचारतया सम्मतमिति कथयन्ति । तत्त्वं त्वागमविदो विदन्तीति । पञ्चमश्चाऽत्राऽतिचारः तीवकामाभिनिवेशाख्य इति कथ्यते, तत्रेदं तत्वं- जैनो हि धर्मः - सप्ततत्त्व्याख्यानादिरुपोऽपि सन् प्रवृत्ति-निवृत्तिक्रियापेक्षयाऽऽश्रवनिरोधसंवरादानरुपः । तत्राऽपि संवराणां सिद्धिराश्रवद्वाराणामवरोधेन, आश्रवद्वारेषु च यद्यपीर्यापथस्यास्त्याश्रवः, परं न हातुं शक्यो, न वा तं तथा कर्तुं यत्नलेशोऽपि विदुषां, किन्तु योऽसौ यत्नो यत्यादीनां स सर्वोऽपि साम्परायिकाणामाश्रयाणां निरोधं कर्तुं, साम्परायिकाणां च तेषां मूलं 'सकपायाऽकपाययो' रितिवचनात् कपाया एव मूलं ।। - अत एव वधादीनां समानेऽपि पापस्थानत्वे 'ण तं विणा राग-दोसेहिति वचनान्मैथुनमेकान्तेन त्यजनीयमुच्यते । अत्र च परैः घोण्याऽऽदतेरदुष्टतेति दुर्जनीतिमनुवर्तमानैः 'ऋतौ भार्यामुपेयादि' त्यादिकर्मन्मथप्रयोगप्रधानैर्वा वाक्यैर्लोकान् व्युदग्राहयद्भिः त्वेकान्तेनासक्ति मूलत्वात् वय॑मेव । तथा च विषयाणामासक्तैरेव गृहवासत्यागे गृहमेधिनामशक्तिः । तथाच नाऽसक्तिहीनं मैथुनं, परं स्वदारसन्तोषिणो नोचिताऽत्यन्तासक्तिर्महाकर्मनिबन्धनमहारागरुपत्वादिति तीवाभिनिवेशस्याऽतिचारतोक्तियुक्तैवेति । यद्यपि 'नाऽऽसक्त्या सेवनीया हि, स्वदारा अप्युपासकै' रितिवचनेनाऽभियुक्ताः स्वदाराणामप्युपसेवनं नाऽऽसक्तिभागू भवति श्रमणोपासकानामित्युपदिशन्ति, परं तत्राऽऽसक्ति

Loading...

Page Navigation
1 ... 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193