Book Title: Panchsutra Varttikam
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Agamoddharak Granthmala
View full book text
________________
(३४) सार्येण सङ्करवर्णप्रजोत्पत्याद भवति, कामातुरत्वाच्च पूर्वभर्तुर्मरणमप्याचरेत् , अन्यत्राऽभिस्तु...मनसः कुर्यात् । पूर्वसन्तानादिमारणमपि कुर्यात् कुलपरिगृहीता तु स्त्री विधवावस्थां गता अपि भर्तुः
कुलं रक्षेत् ,स्तनपायिनामपि स्वापत्यानां पालनं कुर्यात् , युक्ततमञ्चाऽतः स्त्रियाः पुनर्विवाहस्याऽकरणं । तथा च तासां सकृत् परियणनं, परिणीतं विहाय च सर्वेभ्योऽन्येभ्यः पुरुषेभ्यो विरमणमिति । :
'किश्च-कुलीनानां स्त्रियः पतिवंतिका एवेति, लोक-लोकोत्तरमार्गयोर्यत् प्रशंसापात्रत्वं तदंपि स्त्रीणां पतिव्रतप्रभावजमेव ।
'अन्यच्चोपाापि स्वदेशे परदेशेऽप्यनेकविधान् विधाय व्यवसायान् यद् धनमुपाय॑ते तद्गृहे समानीय गृहिण्यै यद्दीयते तत् परिपूर्णविश्वासकार्य, तच्च तदैव यथार्थतया जायते यदा सा-गृह। स्वामिनी. स्यात् , तथात्वं च तस्या एकपतित्रतत्वे एव भवति ।
अन्यच्च लोकानुभावतोऽपि पतिशय्यामनतिक्रामिणीनां विधवानामपि प्रशस्ततरात्वमस्ति । तत एव श्रीऔपपातिकसूत्रे जीवोपपाताधिकारे तथाविधानां पतिशय्यामलङ्कर्वतीनां स्त्रीणां परःसहस्राणि वर्षाणां देवलोकआयुपि निबन्धनं नियमितं । महतां च स्त्रीशीलरक्षाप्रधानैव कुलीनता मत एव गीयते 'पिता रक्षति कौमार्ये' इत्यादि, श्रूयते च मृगावत्या स्वशीलरक्षायै चण्डशासनश्चतुर्दशभूपतिसेवितपादश्चण्डप्रद्योत: प्रतारितस्तथापि तत्रैव समवसृतेन भगवता महावीरेण विश्वासघातिन्यपि प्रशंसिता, न च लेशतोऽपि मृगावत्याः स-सुराऽसुरेऽपि लोके निन्दा जाता । सर्वमेतत् .स्त्रीणां पतिशय्यालङ्करणफलमिति ।
न चाऽत्र जैने धर्मेऽपरधर्माणामिव दाराणां धर्मे व्रतेपु नाऽधिकार इति । स्त्रियोऽपि सधवा विधवा' वा सम्यक्त्वमूलस्य पञ्चाऽनुव्रतिकस्य सप्तशिक्षाप्रतिकस्य प्रतिपत्ति विधातुमर्हा एव । सधवा यथा आनन्दादिश्रावकाणां गृहिण्यो द्वादशव्रतधारिण्योऽभूवन् । विधवा अप जयन्त्याद्याः श्राविकाः सम्यक्त्वादिरुपस्य धर्मस्य प्रतिपत्त्यो. जाताः, पूर्वशय्यातरीत्वेन च प्रसिद्धव जयन्तीति ।
स्वकृतभुक्त्वं हि ने धमें इति पुरुपाणां स्त्रीणां च सुखकामनया समानां समान एव धर्माचरणाधिकारः । तुर्य चानुव्रतमपि तासां विधवानां सर्वथा ब्रह्मचर्येण, सधवानां स्वपंतिव्यतिरिकसर्वपुरुपत्यागेनैव भवति । अत एव सप्तक्षेत्र्यामपि श्राविकायाः श्रावकेभ्योऽन्यूनातिरिक्तभक्तिपात्रता सङ्गीयते इति ।
येऽपि च नग्नाटाः संयमसाधनस्याऽपि रजोहरणाऽऽदिरुपस्य स्वलिङ्गस्योज्झनात् सर्वविसंवादितया सर्वथा निन्हवा जाताः । स्त्रीणां च तेषां मते योगिन्यादीनां नग्नानां स्वाचारवत्त्वस्य निरीक्षणेऽपि-स्त्रियोऽनुपहतलिङ्गाः, न तासामवस्य वस्त्रैरावेष्टितत्वादित्याबुद्भाव्य चारित्रं सकेवलं तासां

Page Navigation
1 ... 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193