Book Title: Panchsutra Varttikam
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Agamoddharak Granthmala
View full book text
________________
परिशिष्टम्-१ आत्मशुद्धिप्रधानकारणभूत-विशुद्धाऽध्यवसाय-प्रवलहेतुभूता
परमपावना प्रायःपूर्वधराचार्यश्रीग्रथित- .
____श्री पञ्चसूत्रस्य पूज्यपादागमोद्धारकाचार्यानन्दसागरसूरीशग्रथिता संस्कृतच्छायारूपा पद्यरचनारूपा
श्रीपञ्चसूत्री
पञ्चसूत्री
(संस्कृत पद्यमयी छाया) . नमः श्रीवीतरागेभ्यः, सर्वज्ञेभ्यो नमः सदा । देवेन्द्रपूजिताहिभ्यो, वादिभ्यः स्थितवस्तूनाम् ॥१॥ नमस्त्रैलोक्यनायेभ्यो-ऽर्हद्भ्यो भगवद्भय इमे । य आरव्यान्तीह खल्वात्माऽनादिरस्य भवोऽपि च ॥२॥ अनादिकर्मसंयोग-निवृत्तो दुःखरुपभाक् । दुःख फळेऽनुबन्धेऽस्याऽरुपी छमस्थितो यतः ॥३॥ शुद्धधर्मात् छिदा तस्य, पापकर्मलयात्तु सः । तथाभव्यत्वभावादेः, *सेमे तस्य विपाचकाः ॥४॥ चतुर्णा शरणं गच्छेद् , गर्तेत दुष्कृतं निजं । सुकृतं सेवयेदित्थं, नित्यं कार्यं मुमुक्षुभिः ॥५॥ भव्यैः प्रणिधानमिदं, संकलेशे तत् पुनः पुनः । असंङ्कलेशेऽप्यवश्यं त्रिः, दृष्टिः शुद्धा भवेदतः ॥६॥ यावज्जीवं भगवन्तोऽर्हन्तस्त्रिलोकबान्धवाः । श्रेष्ठपुण्यभराः क्षीण- । रागद्वेषमुखारयः ॥७॥ .. अचिन्त्यचिन्तामणयः, पोता इव भवोदधौ ।
शरण्याः सर्वथा सन्तु, शरणं मम सर्वदा ॥८॥ .. * सा इमे इति संधिच्छेदः, सा=तथाभव्यत्वभावादिः, इमे=अग्रे वक्ष्यमाणाः।

Page Navigation
1 ... 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193