Book Title: Panchsutra Varttikam
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Agamoddharak Granthmala

View full book text
Previous | Next

Page 164
________________ (२८) आद्यत्वं च स्थूलप्राणातिपातविरमणस्य महावतेषु सर्वस्मात् प्राणातिपाताद्विरमणस्याद्यत्वात् , तस्य तत्राद्यत्वं पृच्यादिपडूजीवनि कायानामहद्भिरेव तदयार्थ प्ररुपणात् , तत्त्वतः पट्कायश्रद्धानस्यैव जैनमतस्वरूपत्वात् , 'अहिंसालकखणस्से' तिवचनाद् धर्मस्यैवाऽऽर्हतस्याऽहिंसालक्षणत्वात् । अत एव "अहिंसैपा मता मुख्या, स्वर्गमोक्षप्रसाधनी। एतत्संरक्षणार्थ च, न्याय्यं सत्यादिपालनं ॥१॥" इत्युक्त्वा सत्यादीनामहिंसारक्षणसाधनत्वमुक्तं । अत एव च धर्मपरीक्षात्रिकोट्यां कष-ग्छेद-तापा जीवदयाविषयतयैव मुख्यत्वेन गदिताः, गादिता च धर्मभेदेषु 'अहिंसा संजमो लवो' इत्यत्राद्यतया सैवेति योग्यमेवास्याऽऽद्यत्वं, न चाऽत्र क्रभो विवक्षाभात्राधीन इति तु प्रागुक्तमेवेति, प्राणाऽतिपातविरमणस्य प्राधान्यादेवेर्यासमित्यादयोऽष्टौ प्रवचनमातृतयाभिधीयन्ते, तास्वेव सकलं प्रवचन मानं प्रवचनस्य समग्रस्य जननात् परिपालना-. च्छोधनाच्चैपांगीयते ईर्यासमित्यादीनां प्रवचनमातृता,वधविरमणध्येयप्रधानाचैता अष्टावपीति स्पष्टं। वधविरमणस्य प्राधान्यादेव तद्विषयकश्रुतस्य प्रामाण्यं प्रचुरं, तद्रक्षणायैव केवलदृष्ट्याऽशुद्धस्यापि पिण्डस्य शुद्धत्वोक्तिः केवलिनोऽपि । किञ्च-अयोगिनं यावद् द्रव्यप्राणातिपातविचारः सयोगिनो यावत् सावद्यता च वधस्य शास्त्रेषु प्रतिपादिता, प्रवचने प्राधान्य प्राणातिपातविरमणस्य, उच्यते चाऽस्य प्राणातिपातविरमणस्य प्राधान्यादेव 'पिंडं असोहयंतो अचरित्ती एत्थ णस्थि संदेहोति । किञ्च–साध्वाचारनिरुपणचणे श्रीआचाराङ्गे प्रथमध्येयतया शास्त्रपरिज्ञाध्ययनमाविष्कृतं श्रीमद्भिर्गणधरैः, श्रीमद्भिः शव्यंभवस रिभिरपि श्रीदशवकालिके प्राणातिपातविरमणस्य प्राधान्यमाश्रित्यैवाऽऽद्याध्यनं द्रुमपुष्पिकाख्यामाख्यातं । ___ किञ्च-प्राक्काले श्रीआचाराङ्गायध्ययनस्याऽधुना श्रीदशवैकालिकश्रुतगतपड्जीवनिकायस्य चाध्ययनानरं पड्जीवनिकायवधकर्मबन्धश्रद्धा-वधपरिहारतत्परीक्षादिसद्भाव एव साधुसाध्वीनामुपस्थापनादि जायते, एवं च सति श्रीजैनशासने प्राणातिपातविरमणस्यासाधारण्येन प्राधान्यमस्ति, तत्र को विवदितुं शक्नोति ? प्राधान्ये च तथाऽऽदावुपन्यासो युक्तियुक्त एवेति । . श्रीजैने शासने यद्यपि सर्वेऽपि हिंसादय आश्रवाः कर्माऽऽगमकारणभूताऽशुभयोगनिरोधायैव प्रतिपादिताः, परं पृथक् पृथक् तेपामवान्तरकारणान्यपि सन्ति ।

Loading...

Page Navigation
1 ... 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193