Book Title: Panchsutra Varttikam
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Agamoddharak Granthmala
View full book text
________________
(२६) तत्स्वीकारणं नैव युक्तं स्यात् , न च तीर्थस्थापनादि स्यात् , तत्वतो विषयसुखसाधनानामेव राग-द्वेप-मोहकार्यत्वमिति ध्येयमिति ।
ननु श्रमणोपासकाः स्वशक्तिमनतिक्रम्याऽनिगृह्य य यथाशक्ती तिवचनानुसारेण प्रतिपद्यरन् अनुव्रतानि, परं प्रतिपत्तिशब्देन तेषामनुव्रतानां प्रतिपत्तिस्तु गुरोः समीप एव कर्तव्या ।
कथ्यते च 'गुरुमूले सुयधम्मो पडिवज्जेज्जा इत्तरं इयरं चे-ति,
परं गुरवः कथं तेषां तानि तथाविधतया प्रत्याख्यापयन्ति ? यतो गुग्वो हि त्रिविध त्रिविधेन.. प्राणातिपाताऽऽदिभ्यो निवृत्ताः, तथानिवृत्तानां च तेषां प्राणवधादीनामनुमतेः स्पष्टतयाऽस्ति निषेधः, अनुमतिश्च सहवासाऽनिषेध-प्रशंसेति त्रिविधतया गीयते, तथा मुत्कलय्यानुमति श्रावकाणां प्रत्याख्यापयितृणां गुरुणां कथं नाऽनुमतिदोषदुष्टत्वमिति चेत् ? सत्यं !
परं गुरूणामेप एव धर्मो यदुत-प्राक् सर्वपापस्थानेभ्यस्त्रिविध-त्रिविधनिवृत्तिरूपां सर्वविरति-.. मेव देशयन्ति, परं श्रोतारो यदि तां प्रतिपत्तुमसहा अनुद्यताश्च, तर्हि ते श्रोतारः सर्वथा पापस्थाननिवृत्तिरहिता भा भूवन्निति देशविरतिं पश्चात् कथयन्ति, तथा च गृहिपुत्रमोक्षज्ञातेन त्रिविधाऽऽदिना पापस्थानान्यमुंचतां श्रावकाणां द्विविध-त्रिविधादिनापि प्रत्याख्यापयन्तीति । साधूनां तथा प्रत्याख्यापयतां तथाविधं प्रवृत्तत्वात् न कणिकापि दोषस्य । .
यद्यप्यनुत्रतानां प्रतिपत्तिर्हि विध-त्रिविधादिना श्रावकाणां भवति, परं मिथ्यात्वस्य तु त्रिविध-त्रिविधेनाऽपि भवति प्रत्याख्यानं परं तत् प्रत्याख्यानं मिथ्यात्विसहवासनिपेधाऽऽदिना न भवति, नगरादिनिवासिनां नृपादीनां मिथ्याक्त्वस्याभावस्य नियमाऽभावात् ।
___ अत एव सम्यक्त्वे राजाऽभियोगाद्या आकाराः पडभिधीयन्ते, परं श्रद्धारूपस्य सम्यक्त्वस्य स्वीकाराद् विपरीतश्रद्धारूपं मिथ्यात्वं विवक्ष्य तस्य त्रिविध-त्रिविधेनाऽपि स्यादेव प्रत्याख्यानं, राजाभियोगादयस्त्वाकारा 'णो मे कप्पइ अज्जप्पभिई अण्ण्उत्थिये त्यादिरूपतया स्वीकृतस्य तथाविध- . श्रद्धापूर्वकस्याऽन्यतीर्थीयदानादि क्रियानिपेधरूपस्य सम्यक्त्वस्य ।
अत एव राजांभियोगाद्याकारप्रसङ्गे तथाक्रिया विपया एव दृष्टान्ता आवश्यकवृत्त्यादिषु... कथ्यन्ते इति ।
ननु 'मूलं द्वारं प्रतिष्ठान-माधारी भाजनं निधिः । . द्विपट्कस्यास्य धर्मस्य, सम्यक्त्वमिदमुच्यते ' ॥१॥.. .

Page Navigation
1 ... 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193