Book Title: Panchsutra Varttikam
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Agamoddharak Granthmala
View full book text
________________
(३०) स्वीकारयति पश्चाच्चार्पयति तं न्यासं, एकं तावदेवमादौ, द्वितीयं पश्चादागतश्च देशान्तरात्तं श्रेष्ठयादिकमन्विष्य तत्सर्वं न्यासार्पणादिकं स्मारयति, अत्र च न्यासापहर्ता अपलपति तत्सर्वं पूर्व व्यतिकरं तं विगोप्यैव शवयों न्यासापहारः कर्तुं, ततोऽपलापर्वकत्वादपलापप्रधानत्वात् सत्यप्रतिज्ञापूर्वकव्यवहारस्य विलोपायैव भवति न्यासापहार इतिवचनप्राधान्येन न्यासाहपारस्य मृषावादता ।
किञ्च-न्यासार्पणां स्वीकृत्य तं पश्चादर्पयितुमशक्तस्य न तथाविधो नृपादेर्निग्रहो जनेऽविश्वसनीयता च भवति, यथाऽपलपितुस्तस्मात्तस्य, समावेशोऽत्रेति ।
कूटसाक्ष्यं च यद्यप्यपदे द्विपद-चतुष्पद-भूमि-कन्या-गवादिविषयमेव भवति, परं तत्र स्वयं निःस्पृहत्वं दर्शयितुं शक्यं ।
किञ्च-नृपकुलादौ स्वार्थ गवादि विषयेऽलीकवादिनः कथञ्चित् निर्धनत्वादिकारणैः क्षम्यताऽपि भवति, परं कूटसाक्ष्यं कृतवतस्तु नरस्य प्रामाणिकत्वमेव समूलनाशं नश्यति । राजकुले च यादृशोगोभूम्यादिविषये स्वार्थमलीकं वदन्नताप्रीतिं ततोऽनेकगुणं दण्डं प्राप्नोतीति जने च धिक्कारपात्रं जायते । .
किञ्च–साक्षित्वमेव तावत् तदातारं सत्यवादप्रतिज्ञापूर्वकमेव कार्यते इति कूटसाक्षिको जनः प्रतिज्ञालोपकत्वेनाऽन्याऽनृतवादिभ्यो दण्डमासादयति । - अन्यच्चाऽनार्यवेदानामुत्पत्तिः प्रचारादि च वसुराजस्य क्टसाक्ष्यमूलमेव जातमस्ति, तद् विदन् को नरः कूटसाक्ष्यं गवालीकादिम्योऽनर्थ करमिति न गणयेत् ।
ततश्चाऽस्य पृथगुपन्यासो योग्य एवेति । यथा कन्याऽऽदिविषयमलीकं वदतां निग्रहं नृपादयो जिह्वाछेदादिद्वारा दण्डयित्वा कुर्वन्ति, तथैव स्वयं तद्विषयं मृपावादमवदन्नपि परेभ्यस्तत्कन्यादिविषये तथा मृपायुक्तौ मतिं दद्यात् , स यद्यपि वृद्धैःमृषा वादयामीति कारापणस्यैव दोपवत्तयोक्तः, परं राज्यव्यवहारे यथा कन्यादिविषयं महानर्थकरं मृषावादं वदतां दण्डयता तथैव कंन्यादिविषय तथाविवं मृपावादं वादयतामपरेषामपि दण्डाऽस्ति ।
श्रूयते च तथाविधं वादयतामपि नृपाद्यैः कृता दण्डः, ततस्तथाविधजिह्वाच्छेदादिकारणत्वादेव तथाविधमृपावादवक्तुस्तथाविधसृपावादनोपदेशदातुरपि दुष्टताऽभिमता, तत एव तथाविधमृषावादवदनोपदेशदानमपि स्थूलमृपावादतामानीत अतिचारताख्यानेन प्रत्याख्यापितं चेति । . कूटलेखस्य करणं च यद्यपि न साक्षात् वचनरुपं, नच साक्षान्मृपावादरुपं, परं वचनरुप एव व्यवहारो दानाऽऽदानादिमूलं कालान्तरेऽपि तस्य व्यवहारस्य नियतत्वार्थमविसंवादित्वार्थमपरावर्तमानतया स्थापनार्थ प्राक्तनवचनव्यवहारस्य जगति लेखक्रियायाः करणो व्यवहार इति

Page Navigation
1 ... 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193