Book Title: Panchsutra Varttikam
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Agamoddharak Granthmala
View full book text
________________
(२७)
इति वचनात् 'सम्मत्तमूलं पंचाणुव्यझ्य' मित्यादिवचनाच्च श्रमणोपासकैरादौ सम्यक्त्वमेव स्वीकार्य भवति, अत्र तु कथं तत्प्रतिपत्तिनोंक्तेति ? प्रथमेन पापप्रतिघात-गुणवीजाधानसूत्रेणैव सम्यक्त्वस्याऽर्थतो महता प्रबन्धेनोक्तत्वादत्र नोक्तमिति, परं सम्यक्त्वस्य स्वीकारोऽनुव्रतानामादावावश्यक एव। .
अत एवोच्यते-'इत्थ उ समणोवासगधम्मे' इत्यत्राऽत्र शब्देनार्हतधर्मे इत्येव कथ्यते, युक्तमेव च तत् , यतः स्थूलजीववधाद्विरतिं कुर्ववद्भिरवश्यं पृथ्व्यादीनां सूक्ष्माणां जीवतया स्वीकारः कार्य, स च जैनशासनश्रद्धानरूपे सम्यक्त्व एव, अत एवोच्यते 'सत्येव सम्यक्त्वे न्याय्यमणु बतादीनांग्रहण ' मिति ।
प्राणातिपातेत्यत्र अतिपातशब्देन ज्ञाप्यते इदं यदुत-हिंस्यैयद्यपि तथाविधमायुष्कमसातं च प्राकृतं, यस्योदयेन तथाविधमसातं स आसाद्य वियोज्यते प्राणेभ्यः, परं हिंसकानां तुपाणात्यये येत् प्रेरणं निमित्तभावः सङ्कलेशश्च तेषां वर्जनीयतास्ति, ततो जायमानस्य प्राणवियोगस्य व्यापारजमतिपातनं तस्य प्रचुरपापबन्धहेतुत्वाद् वर्जनमत्र । - श्रीतत्वार्थादावपि 'प्रमत्तयोगात् प्राणव्यपरोपण' मित्युक्त्वा गिजंत एव प्रयोग उपन्यस्तः । तथा च हिंस्यानां तथाविधकर्मोदयादेव जायते हिंसनं, तत्र के वयमित्यधार्मिकाणां प्रलापों न श्रोतुमपि योग्य इति ।
ननु प्रतिपन्नाणुव्रतानां मांसभक्षणं कल्पते न वा ? यतो मांसार्थ प्राणिनां वधं वन्ये कुर्वन्ति. न च मांसे मृतानां जीवानां अंशोपि विद्यते, निरंशतया तदा श्रुतानां प्रेत्य गतेतित्वात् , दृष्टे श्रुते सल्पिते च मांसोत्पादने दोपो भवतु, परमदृष्टादिविशिष्टस्य तस्य भक्षणं कथं दुष्टमिति चेत् । श्रुणु ! प्राक् तावत् नरकस्यावन्ध्यं कारणं मांसभक्षणं, यतः श्रीआपपातिकश्रीस्थानाङ्ग-भगवत्यादिषु नारकायुर्वन्धकारकेपु चतुर्पु कारणेषु 'कुणिमाहारेणं ति वचनेन स्पष्टतया मांसस्य यादृशताशस्यापि नारकायुष्कहेतुतया निर्दिष्टं ।
किच-सर्वविरत्यादिप्रतिपत्तेरसहिष्णोर्यावत् सम्यक्त्वमप्यनङ्गीकुर्वतामपि जनानां मांसभक्षणादेवश्यपरिहारो देशनीयतयोक्तः ।
किञ्चाऽकृतादिविशेषणस्यापि परिभोगे तदुत्थदोषस्यापातः, अत एवाऽकृतादिविशिष्टस्याप्याधाकर्म गो भोगे साधूनामष्टकर्मबन्धादिदोषः स्पष्टतया शास्त्रे उक्तः, तस्मात् अप्रतिपन्नसम्यक्त्वादिभिरपि नरकभीरूभिर्वज्यं चेन्मांस, तर्हि प्रतिन्नानुव्रतानां तु स्वप्नान्तरेऽपि तद्भक्षणस्य स्यादयोग्यत्वमिति ।

Page Navigation
1 ... 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193