Book Title: Panchsutra Varttikam
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Agamoddharak Granthmala

View full book text
Previous | Next

Page 158
________________ (२२) दाराऽर्थमग्नतया देशविरतिं प्रतिपित्सुना त्ववश्यमेव तद् वीतरागपूजादि कार्यमेव । विधिश्चायमत्रोचितः, न केवलं वीतरागसाधूनां, “वीतरागसाधवः क्षेत्राणी-तिवचनात् भगवदहच्चैत्य-मूर्ति-साधुसाध्वीरुपाणि सत्कार्याणि, किन्त्यन्यानि (अपि) यत आहुः धर्मविन्दुकाराः___ “देव-गुरु-साधर्मिक स्वजन-दीनाऽनाथाऽऽदीनामुपचाराहींणां यो यस्य योग्य उपचारः धूप-पुष्प-वस्त्र-विलेपनाऽऽसनदानादिगौरवात्मकः कार्यः स विधिरिति । किञ्च-श्रूयते प्रव्रजन्तो नृपादयो दीनाऽनाथाऽऽदीनां महादानं दत्त्वैव प्रव्रजन्ति, भगवन्तोउहँन्तः सर्वेऽपि यादृच्छिकं महादानं परःकोटीशतमानं दत्त्वैव प्रव्रजन्ति, ततोऽत्रोंचितविधाने यथाऽहंदानादिकरणमप्यावश्यकमेव । - एषा हि अणुव्रतानां प्रतिपत्तेरवसरे उपचारार्हाणां उचित उपचार विधिः । व्रतानां विषयस्तू. चितोः विधिरयं--- प्रथमं तावदनुत्रतानि ग्रहीतुमुद्यताऽऽत्मना मनोवाक्काययोगानां व्रतोधारणविषयशोधनं कार्य, ततश्च मनसाऽनुव्रतविषयं सुप्रणिधानं कार्य, वचसा सद्गुणप्रशंसादि, कायेन च यथार्ह तद्वतामादरसन्मानादि कार्यमत्र, एवं च योगानां शुद्धिः कृता भवति । जाते चैतस्मिन् द्वये बाह्यानां शङ्खशब्दाऽऽकर्णनादीनां निमित्तानामान्तराणां चात्मोत्साह-प्रतिपालन-प्रतिदिनवर्धन-सर्वविरत्यध्वाऽनु सरणाऽऽदीनां शुद्धिः व्रतोच्चारकाले पश्चाच्चाऽवश्यं कार्या । - 'एवं च कृत्वा यानि प्रतिपद्यन्तेऽनुव्रतानि तान्यपि लघूनि तथापि यथावत् पालितानि सर्वविरतिवद्देवाऽपवर्गसिद्धिं शीघ्र समानयन्ति, परं तानि निरतिचाराणि शुद्धानि च प्रतिपाल्यानि भवन्ति । तथापालनं च स्तोकत राया मपि विरतेः पालना गुणकरी, भङ्गस्तु तस्या लघ्या अपि दारुण इत्युक्तंप्राय समालोच्याऽऽकाराणां राजाऽभियोगाऽऽदीनां शुद्धिः कार्या, अर्थात् एते मम नाऽऽचरितुं योग्याः, परं कदाचित् तथाप्रसङ्गः स्यात्तदा व्रतभङ्गा मा भूदित्याकारान् करोति, न त्वाचरणबुद्धया, यद्वा तेषां आवश्यकत्वमवधायेंत्येषाकारशुद्धिः । __ यद्यप्येतासां शुद्धोनामिव दिशां शुद्धिरावश्यकी, परं पूर्वकाले श्रीजिनवराणां परेपां च समवसरणानि पूर्वोत्तरस्यां (पूर्वस्यां, उत्तरस्यां वा इति भावः) जायमानान्याप्सन्निति पूर्वस्यां उत्तरस्यां वाऽभिमुखमवस्थानं व्रत प्रतिपित्सूनामवश्यं भवति, लोवे ऽपि च पूर्वस्या उत्तरस्याश्च पूज्यत्वमाश्रितं, ततो दिशः शुद्धौ स्थिरतया पूर्वस्यां उत्तरस्यान्चेति द्वयोर्दिशोहणं, परं यदा पुर-नगरनादीमभ्यन्तरे बहिर्वा जिनचैत्यानि अन्यो वा कोऽमि पूज्यवर्गा भवेदासीनस्तदा तां दिशमाश्रित्य सर्वेपां धर्मा

Loading...

Page Navigation
1 ... 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193