________________
(२२) दाराऽर्थमग्नतया देशविरतिं प्रतिपित्सुना त्ववश्यमेव तद् वीतरागपूजादि कार्यमेव । विधिश्चायमत्रोचितः, न केवलं वीतरागसाधूनां, “वीतरागसाधवः क्षेत्राणी-तिवचनात् भगवदहच्चैत्य-मूर्ति-साधुसाध्वीरुपाणि सत्कार्याणि, किन्त्यन्यानि (अपि) यत आहुः धर्मविन्दुकाराः___ “देव-गुरु-साधर्मिक स्वजन-दीनाऽनाथाऽऽदीनामुपचाराहींणां यो यस्य योग्य उपचारः धूप-पुष्प-वस्त्र-विलेपनाऽऽसनदानादिगौरवात्मकः कार्यः स विधिरिति ।
किञ्च-श्रूयते प्रव्रजन्तो नृपादयो दीनाऽनाथाऽऽदीनां महादानं दत्त्वैव प्रव्रजन्ति, भगवन्तोउहँन्तः सर्वेऽपि यादृच्छिकं महादानं परःकोटीशतमानं दत्त्वैव प्रव्रजन्ति, ततोऽत्रोंचितविधाने यथाऽहंदानादिकरणमप्यावश्यकमेव ।
- एषा हि अणुव्रतानां प्रतिपत्तेरवसरे उपचारार्हाणां उचित उपचार विधिः । व्रतानां विषयस्तू. चितोः विधिरयं---
प्रथमं तावदनुत्रतानि ग्रहीतुमुद्यताऽऽत्मना मनोवाक्काययोगानां व्रतोधारणविषयशोधनं कार्य, ततश्च मनसाऽनुव्रतविषयं सुप्रणिधानं कार्य, वचसा सद्गुणप्रशंसादि, कायेन च यथार्ह तद्वतामादरसन्मानादि कार्यमत्र, एवं च योगानां शुद्धिः कृता भवति । जाते चैतस्मिन् द्वये बाह्यानां शङ्खशब्दाऽऽकर्णनादीनां निमित्तानामान्तराणां चात्मोत्साह-प्रतिपालन-प्रतिदिनवर्धन-सर्वविरत्यध्वाऽनु सरणाऽऽदीनां शुद्धिः व्रतोच्चारकाले पश्चाच्चाऽवश्यं कार्या । - 'एवं च कृत्वा यानि प्रतिपद्यन्तेऽनुव्रतानि तान्यपि लघूनि तथापि यथावत् पालितानि सर्वविरतिवद्देवाऽपवर्गसिद्धिं शीघ्र समानयन्ति, परं तानि निरतिचाराणि शुद्धानि च प्रतिपाल्यानि भवन्ति । तथापालनं च स्तोकत राया मपि विरतेः पालना गुणकरी, भङ्गस्तु तस्या लघ्या अपि दारुण इत्युक्तंप्राय समालोच्याऽऽकाराणां राजाऽभियोगाऽऽदीनां शुद्धिः कार्या, अर्थात् एते मम नाऽऽचरितुं योग्याः, परं कदाचित् तथाप्रसङ्गः स्यात्तदा व्रतभङ्गा मा भूदित्याकारान् करोति, न त्वाचरणबुद्धया, यद्वा तेषां आवश्यकत्वमवधायेंत्येषाकारशुद्धिः ।
__ यद्यप्येतासां शुद्धोनामिव दिशां शुद्धिरावश्यकी, परं पूर्वकाले श्रीजिनवराणां परेपां च समवसरणानि पूर्वोत्तरस्यां (पूर्वस्यां, उत्तरस्यां वा इति भावः) जायमानान्याप्सन्निति पूर्वस्यां उत्तरस्यां वाऽभिमुखमवस्थानं व्रत प्रतिपित्सूनामवश्यं भवति, लोवे ऽपि च पूर्वस्या उत्तरस्याश्च पूज्यत्वमाश्रितं, ततो दिशः शुद्धौ स्थिरतया पूर्वस्यां उत्तरस्यान्चेति द्वयोर्दिशोहणं, परं यदा पुर-नगरनादीमभ्यन्तरे बहिर्वा जिनचैत्यानि अन्यो वा कोऽमि पूज्यवर्गा भवेदासीनस्तदा तां दिशमाश्रित्य सर्वेपां धर्मा