Book Title: Panchsutra Varttikam
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Agamoddharak Granthmala
View full book text
________________
(४१)
न च वाच्यं संसारस्थस्य दुःखमिश्रस्याऽत्यन्तिके.च्छेदेनैव मुक्तरुपादेयता भविष्यतीति, यतः प्रेक्षावद्भिर्दुःखस्य प्रहाणेरिष्टत्वेऽप्यंशेन सुखपरिहाणेरिष्टत्वाभावात् ।
किञ्च-धर्मस्याऽऽचरणेन मोक्षः, धर्मश्च दुःखमेव दूरीकुर्यात् न तु सुखं, सुखदूरीकरणोदेशस्तु न मूर्खतमस्यापि, नचाऽनीप्सितं साधयन् धर्मो धर्मस्वं यायात् ।
नं च वाच्यं धर्मः पुण्यरूपः, पुण्यं च तज्जातीयपुद्गलोपचयरूपं, तदुदयाच्च सुखं, मोक्षश्च पुण्याऽपुण्योभयक्षयादेव जायते, तस्मात् पापानामात्यन्तिकक्षयेन यथा दुःखस्याऽत्यन्तिकः क्षयस्तथा पुण्यानामप्यास्यन्तिकक्षयेन सुखस्याप्यात्यन्तिकः क्षय एष्टव्य इति न्यायस्य समानत्वादिति ।
____ यतः धर्मो हि द्विरूपः, तत्र योगसहकृतधर्मस्य पुण्यवन्धहेतुत्वेऽपि स्वरूपधर्मस्य सम्यग्दर्शनादेन पुण्ये हेतुता, न च पुण्यस्य कार्यताऽपि । यच्च सम्यक्त्वाऽऽदीनां देवाऽऽदिगत्यादिहेतुत्वं कथ्यते, तत्तत्सहचारितकषायसामर्थ्यसमुत्पन्नम्, नहि निष्कपायाऽवस्थाश्रितं सम्यग्दर्शनादि कस्यापि कर्मविशेषस्य बन्धे हेतुतामायाति, निष्कषायत्वे विशेषेण तु योगाऽतीतत्वदशायामात्मनः परमशुद्धिकारणमेलदेवेति ज्ञानयोगलक्षणेनोच्यमानो धर्मः द्वितीयोऽद्वितीयरूपः स नैर्मल्यमेव विदधाति, न लेशतोऽपि बन्धमिति ।
सिद्धत्वे न हि सातवेदनीयोदयजं सुखमाम्नायते, किन्त्वात्मस्वभावरूपमेव, अत एवाऽदः निरूपममित्युच्यते । संसारगतानां सुखानामेव पुद्गलजन्यसुखरुपमानात्, न च संसारे किमप्यपौद्गलिकं सुखमस्ति, येन तेन सिद्धसुखस्याऽपौद्गलिकस्यात्मरूपस्योपमानं स्यादिति ।
यथा हि विदुषामतिगुपिलो भ्रान्तिस्थानं परैज्ञातपूर्वः पदार्थ आयाति निश्चितावबोधविषये यदा, तदा य आनन्दस्तस्याऽऽमनो जायते, तथा कुमारिका वां प्रथमरतिसमागमे यदानन्दसुखमनुभवति, तद् द्वयमपि तादृशं भवति, यद् केनापि नोपमीयते तद्वदन भगवतां सिद्धानामनाबाधपदमुपगतानां संसारदुःखतापनिर्मुक्तानां कर्मज्वालाऽऽवलितः सर्वथा विमुक्तानामात्मस्वरूपभूतं तादृशं सुखं प्रादुर्भवति, यत्केनाप्युपमितुं न शक्यते ।
अत एव सर्वकालीन-सर्वदेवज नगतसुखानां राशिं प्रकल्प्य स राशिरनन्तानन्तशो वर्गेण वय॑ते, तथापि स समूहः सुखस्य भगवत एकस्य यदेकसमयमात्र सुखं तदनन्तभागमपि न सुखसमुदाय तं समानयतीत्युच्यते ।
श्रोतृप्रतीत्यर्थमेव एतदपि, अन्यथा पौद्गलिक-स्वाभाविकसुखयोर्लेशेनापि तुलनाया अभावादिति । येनोपमीयते तोल्येद्वा स सिद्धानामानन्दः, स उपमानभूतस्तुलनारूपो वा पदार्थस्तावत् परस्वरूप एव स्यात् , सांसारिकस्य यावद्व्यवहारस्य पराऽऽश्रितत्वात् । तत्कारगाऽन्वेषणे तु वक्त-- श्रोतृणां सर्वेषां परपुद्गलाऽऽश्रितानामेव व्यवहरणं, यतः आत्मा न पौद्गलिकः, न च तस्य पौद्गलि..

Page Navigation
1 ... 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193