Book Title: Panchsutra Varttikam
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Agamoddharak Granthmala

View full book text
Previous | Next

Page 118
________________ (८०) केषाश्चिदेव, “अट्ठभव उ चारित्तेत्ति शास्त्रोक्ता आकर्षा अष्टाऽपतमानामेव, विराधनायुतानां तु गोशालाऽऽदिषु बहुतमानामपि भवानी दर्शनात् । तथा चैकजन्माऽपेक्षया न विशेषः, परं भवाऽन्तराऽपेक्षयाऽस्ति स इति न सर्वथा पाठद्वयस्य पृथगूरूपस्याऽसाङ्गत्यमिति । पारगतत्वं च प्रतिपत्तेस्तदा जायते यदा विविधोपसर्गप्रसङ्गेऽपि ज्ञानाऽऽदिरूपाऽव्ययपथान प्रध्यवते, न च विविधव्यथाबाधितोऽपि सँस्तत्र शस्तां स्मरत्ननुभूतो मार्तध्यानवशगो भवति, न च भाविविविधसंकल्पैरात्मानं नाट्यति, किन्तु "भाव्येव भावि नाऽभावि"-ति निश्चित्य स्थिरतरमनाः साम्ये रमेत । त्रोण्येतानि प्रतिपत्तिपारगमनसाधनानि इति । एवं भविष्यन्त्यां भाविनां भावानां समायोग प्रणिधानसूत्रे भवनिर्वेदाऽऽदिप्रार्थनावदभिप्राय तत्रैव लोकविरुद्धत्यागाऽऽदिवदत्राप्यग्रतः प्रवृत्ते सुकृताऽनुमोदननाम्नि तृतीये वस्तुन्याह-'संविग्गो जहासत्तीए सेवेमि सुकडं 'ति । धर्मश्रद्धा संवेगश्च परस्परं जनको अनन्तानुबन्धिक्रोधाऽऽदिक्षपको कर्मरोधको कृत्वा मिथ्यात्वस्य विशुद्धेः दर्शनस्याराधनयाश्च जनको, तादृशं च दर्शन तौ विशोधयतः येन शुद्धेन दर्शनेन प्राप्यते चरमशरीरता, तृतीयश्च भवो वाऽतिक्रम्यते, एतादृक् संवेगवान् यथाशक्ति सेवे मुकतम् । अत्रावधेयं इदं यदुत-'सुकृतसेवायाम् अपि शक्तिमनतिक्रम्यैव शस्यते उद्यमकरण तेत एवं च तुलनाभिस्तोलयित्वैवात्मानं प्रवज्या-जिनकल्प-प्रतिमादीना प्रतिपत्तयो हितावहा इति । यद्यप्यत्र सुकृतानामासेवनमनुमोदनरूपतयैवाऽधिकृत प्रोच्यते च ततः सुकृताऽनुमोदनाख्यो विषयस्तृतीयः, तथाप्ति कर्तृ-कारका-ऽनुमोदकानां श्रीवलभद्रमुनि-रथकार-मृगदृष्टान्तेन या समानफलताऽऽम्नायते जेने शासने, सा कर्तृताऽऽदीनां यथोत्तरं शक्तेरभावे ज्ञेया, सदभावे तु शक्तेः अमादाऽऽदिभिरनाचरणे सुकृतानां नैव कारकाऽनुमोदकत्वेन समानफलवत्ता । तत एवाऽत्र यथाशक्ति संविग्नतयाऽप्रक्रान्तमपि सुकृतस्य सेवनमादृतम् । एवं चात्मयोग्यता सम्पाद्याऽनुमोदनीयगुणानामहंदादीनां भगवता परेषामपि च तथाविधाना सुकृतानामनुमोदनार्थमाह-'अणुमोएमि सव्वेसिं-अरिहताणं अणुट्ठाण 'मित्यादि यावत् 'सव्वेसि जीवाणं होउकामाणं कल्लाणासयाणं मग्गसाइणजोगे' इत्यन्तम् । तत्र यद्यपि सिद्धादीनां भगवतां तत्तदवस्थावृत्तितया 'सिद्धभावाऽऽदिकं यथा अनुमोदनीयतापदमानीतं तथा भगवतामहतामहत्त्वमेव 'तत्पदमानेतन्यं भवति, परं यदनुष्ठानमहतां भगवतां तत्सदमानीयते तदिदं ज्ञापनार्थ यदुत-सिद्धत्वप्रभृतीनि स्थानानि एकभवयत्नसम्पाद्यानि, न तथा महत्त्वं,

Loading...

Page Navigation
1 ... 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193