Book Title: Panchsutra Varttikam
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Agamoddharak Granthmala
View full book text
________________
(८३) पूंज्याऽऽराध्योभयधर्मयुक्तानां परमेष्ठिनामाराधना पूज्यता च सार्वत्रिका सम्यग्दर्शनादीनां च गुणागुणरूपत्वादेवाराध्यतेति नवपद्याः शाश्वत्याराधनेति । ।
अन्यच्च-नह्यत्र जैने मते परमेश्वराणां दानदक्षत्वं, येन स्यात् प्रयत्नस्तत्प्रसत्त्यै, तथा चैकस्यापि जीवस्य परमपदे जायमाने दुग्धगौरिव परमेश्वरस्यैव परमपदहीनत्वम् , जैने तु शास आत्मस्वरूपरूपाणां ज्ञानादीनां परमेश्वराऽऽलम्बनजातध्यानादवाप्तिरुच्यते, पुण्यकारणीभूतसदवसायानामपि स्वतन्त्रता पुण्यकारणता (), सर्वज्ञोक्तशास्त्राणि तत्राऽवलम्बनीभवन्ति त्वनिवार्याणि अत एव स्वर्गापवर्गदानदक्षः परमेश्वरस्तदुपज्ञो धर्मः सति चैतस्मिन् वृत्ते सर्वेषामर्हतामनुष्ठास्यानुमोदनमात्मनां भवितुकामानां परमशुभाध्यवसायाऽऽलम्बनत्वाद्धितकरमेवेति योग्यमुक्तम् - 'अनुमोदयामि सर्वेषामहंतां भगवतामनुष्ठानमिति'।
न च वाच्यं भगवतामर्हतां वीतरागत्वात् यदि फलप्राप्तये तत्प्रसत्ते पेक्षा, आशातनाजन्याय संसारवृद्धावपि न तद्वेषापेक्षा, कर्तृणामेव तमालम्बनीकृत्य शुभाध्यववसायानामुत्पादे शुभफलस्येतरे चोत्पादे इतरफलस्य भावात् , अध्यवसायजन्यत्वात् पुण्य-पापानामिति सिद्धान्ते जायमाने कथमुच्यते 'तित्थयरा मे पसीयन्तु ' इत्यादीनि ? यतो वीतरागास्ते न प्रसीदन्ति, परं भक्तानां चेत् प्रसन्न मनस्कता तदुपदेशजनिता भवति, तदा निमित्ततामाश्रित्य तजनिता सोच्यते । एवमेव च स्वर्गाऽपवर धर्माऽऽदिदातृताऽपि भगवतां न्याय्यैव ।
ननु च यथा सद्गत्यादिनिमित्तत्वाद् भगवतां तत्तद्दातृत्वं कथ्यते, तथा दुर्गत्यादिनिमित्तत्वात्त दातृता किं न कथ्यते ? इति चेत् ? सत्यं ! सूर्यादीनां प्रकाशकरत्वाद् यथा दिनकरत्वादि कथ्यते अवटपातादि तु न तत्कृतमिति गीयते, तथा भगवतामपि शिवादिकारणतया शासनस्य प्रणयनादिन शिवादिदातृत्वं कथ्यते, परं दुष्टाध्यवसायादिजन्याया दुर्गतेस्तु प्रमादादिहेतुत्वात् , तत्र च परमात्मन सर्वथा सर्वदा निषेधकत्वेन प्रतिकूलत्वादशेनापि नास्त्येव कारणता दुर्गत्यादेः । तेन एकान्तहितकर एवार्हन्तो भगवन्त इति तदनुष्ठानस्याऽनुमोदनं भवितुकामानामावश्यकमेवेति कृतं प्रसङ्गेन ।
भगवतामर्हतामनुष्टानं तदैवाबध्नाति मूलं, यदा संसारसमुद्धारेण सिद्धत्वं साधनन्तकाल स्थितिकाऽऽत्मस्वरूपाऽवस्थानरूपं लभ्यं भवति । तदेव च निर्यामकाणां ध्रुवापि तारिका मार्गप्रवर्त नीयश्रीमदर्हदादीनां मार्गप्रणयनादिमूलकारणं भवति, तत आह-सव्वेसिं सिद्धाणं सिद्धभावं 'ति
सर्वेषां सिद्धानां भगवतां सिद्धत्वमनुमोदयामीति । सिद्धभावश्च संक्षेपेण तु . . 'असरीराजीवघणा उवउत्ता दसणे यणाणे य। सागारमणागारं सिद्धाणं लक्खणं एय' मित्यादि सविस्तरमावश्यकनियुक्तिप्रतिपादितमेवावतार्यमिति ।

Page Navigation
1 ... 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193