Book Title: Panchsutra Varttikam
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Agamoddharak Granthmala

View full book text
Previous | Next

Page 137
________________ ॐ नमो जिनाय आगमोद्धारक - आचार्यप्रवर - श्री आनन्दसागरसूरिवरनिर्मितः पञ्चसूत्रतर्कावतारः 2 अथ *शेषचतुःसूत्र्यामैदंयुगीन जनोचितस्तर्कावतारः । 44 जाया धम्म - गुणपडिवत्तिसद्धाए " 'जाताया 'मिति 'संविग्गो गुरुमूंले सुयधम्मो इत्तरं व इयरं वे 'तिवचनात् 'सुहगुरुजोगो व्वयण सेवणे 'तिवचनाच्च तथाविधप्रवृत्तेर्गुरुजनेभ्यः सकाशादुत्पन्नायां. किञ्च - भवितुकामानामपि लघुवयो लब्धप्रव्रज्यादीनां तादृशोऽपि विद्यत एव वर्गों यो देशविरतिमप्रतिपद्यैव सिद्धः । पठ्यते च शास्त्रेषु – “सिद्धाऽसङ्ख्ये यांऽशोऽप्रतिपन्न देशविरतिक " इति केषाञ्चिन्न नायतेऽपि अन्तरा देशविरतेः प्रतिपत्तौ श्रद्धेति, येषां सा जायते तेऽत्राधिक्रियन्ते इति दर्शनार्थमुत्पत्ति- प्रदर्शको जातशब्द इति । न च वाच्यं पञ्चाशके तोलयित्वा मानं देशविरल्या दुःषमकाले तु वर्णाऽऽश्रमवद् विशेषेण 'देशविरतिं पालयित्वा सर्वविरतेरुक्ता प्रतिपत्तिः, धर्मविन्दावपि दुःस्वप्न कथनादि - मातापितृनिर्वाहसाधनकरणस्य सर्वविरतिप्रतिपत्तेरादौ प्रतिपादनात् देशविरतिमूलैव सर्वविरति प्रतिपत्तिः स्यादिति । ܐ यतः आवश्यकादिषु क्वाऽपि भवे अस्पृष्टदेशविरतीनामपि सिद्धत्वस्य प्रतिपादनात्, श्री निशीथचूर्ण्यादिषु गर्भाऽष्टमादीनामपि सर्वविरतेः प्रतिपादनाद्, भगवद्भिः श्रीहरिभद्रसूरिभिरेव श्री श्रीपञ्चवस्तुप्रभृतिषु सप्ताधिकवर्षवयस्कानां सर्वविरतेरर्हत्वस्वीकाराच । - तत्त्वतस्तु प्रतिपन्नगार्हस्थ्यानां पञ्चाशकाऽऽदिशास्त्रोक्तः क्रमो दुष्षमाऽरके आनुकूल्यताभागिति पञ्चाशकाऽऽदिषु तथा प्रतिपादितमिति, ततश्च न सार्वत्रिक एष पञ्चाशकाऽऽदिप्रोक्को नियमो न वा तदविधाने विधिविरोध इति । स्थूलप्राणाऽतिपातविरमणाऽऽदिको धर्मः, श्री औपपातिकाऽऽदिषु स्पष्टतया तस्यांडगारधर्मतयाऽऽख्यानात्, गुणाश्चात्र तत्प्रतिपत्तेरनन्तरं तत्पालनं यतनाऽऽद्याः पापमित्रसङ्गवर्जनाऽऽद्याश्च । "* प्रथमसूत्रस्य "पंचसूत्रवार्तिक" नाम्नां विवृतत्त्वात्तस्येह नाधिकारः, अतः - :- शेषपदेन द्वितीयादीनां चतुर्णा परिग्रहोsवबोध्यः ।

Loading...

Page Navigation
1 ... 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193