Book Title: Panchsutra Varttikam
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Agamoddharak Granthmala

View full book text
Previous | Next

Page 139
________________ प्रकृत्या सुन्दरसमिति-भक्तिकृतं सहकारादि स्नेहजमौचित्योत्पादितं चेत्यायनेकधी सुन्दरत्वमाभासते लोकानां, वर्णयन्ति लोकानां पुरतो यावत् कविताप्रयोगात् काव्यादिष्वपि कुमारसम्भवाऽऽदिष्विव, परं तथैषामणुव्रतादीनां न तद्भावनं सूत्रकारैरादिश्यते, किन्तु स्वभावेनैवैतानि स्थूलप्राणवधविरमणादीनि सुन्दराणि । यतः प्राक् तावत् विहायाऽऽर्हतान् न कोऽप्यन्यः दर्शनाश्रितः पृथिव्याऽऽदीन् षट्कायानेव जीवंतया जानाति । अन्ये तु लोकोक्तिप्रधानास्त्रसंकायमेव जीवं वदन्ति, वदन्ति च तत एव चलमानां जीवा इति । ततश्चाऽनन्ताः पृथ्यादय एकेन्द्रियास्तैख़ता एव न, कुतस्तर्हि तेषामुपदेशनं ? भत एवोच्यते आवश्यकादावणुव्रताद्यधिकार उपक्रम एव 'इत्थ उ समणोवासगधम्मे' इत्यादि उच्यते च 'णियमेण उ छक्काये' इत्यादि । _ ततस्ततत्त्वतस्तदेव जैनं शासन, यतः पृथ्व्यादीनां षण्णां जीवकायानां श्रद्धानमिति । एतदेव चादावुत्कृष्टत्वं जैनशासनस्य यत्-पण्णां जीवनिकायानां ज्ञानं श्रद्धानं प्ररूपणं स्वीकारो यथायथं पालनं च। अत एव च कषशुद्धमिदमेव शासनं, षण्णामपि पृथ्यादीनां कायानां हिंसादिपापस्य वर्जनायोपदेशदानोद्यतत्वात् । तथा च षड्जीवनिकायानां दयायाः सम्भवः पालना उपाय इत्यादयोऽप्याहत एव दर्शने, अन्यत्र तथाविधाया हिंसाया दयायाश्च सम्भवाद्यभावात् सुख-दुःखाधतिशयादि-तत्फलदर्शकदृष्टान्ताऽभावाच्च । - किञ्च-अपरे हि सृष्टिवांदकुहेवाके मग्नतया करिमेकरूपं नित्यमभ्युपगच्छन्तः प्रतिपदमनभूयमानमपि पदार्थानां नित्याऽनित्य-सदसत्-सामान्य-विशेषाऽऽदिविविधधर्मवत्तया स्यादवादमुद्राऽतितत्वं नाऽभ्युपगच्छन्ति । ततश्च परतीर्थ्याः सर्वेऽपि तापशुध्ध्या धर्म शुद्धमाख्यातमलं न भवन्तीति । त्रिकोटिशुद्धं जैन शासनमिति, तदुक्तस्यैव श्रमणोपासकधर्मस्य प्रकृत्यैव सुन्दरत्वं स्यात् । अन्यच्च परे हि धर्मा · वीतरागेभ्य आदधतोऽसूयां वीतरागगुणमेवाऽप्रसन्नात् कथं फलं. .. प्राप्यमित्याद्यक्त्वा. दोषतयोगिरन्ति, स्वयं क्रोधाद्याध्मातास्तिष्ठन्ति । तत एव वैरमुद्वहन्त्यप्रीतेषु प्रतीकारं च तेषां कुर्वन्तस्तदेव न्याय्यमित्युद्घोषयन्ति, तत एव चाऽऽम्नायन्ति “दुष्टानां शिक्षणं. चैवें 'त्यादि । जैनानां तु शासनं 'मा कार्षीत् कोऽपि पापानी 'त्यादिना मैत्र्यादिभावनाचतुष्कं सम्यक कृत्वाऽनुगततया मैत्री-प्रमोदेत्यादितत्त्वार्थाऽऽद्युक्तेराविर्भावयति, द्विसन्ध्यं क्रियमाणे आवश्यक

Loading...

Page Navigation
1 ... 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193