Book Title: Panchsutra Varttikam
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Agamoddharak Granthmala
View full book text
________________
( २ )
यद्वाऽणुव्रतानि धर्मतया, दिग्विरत्यादयो गुणा गुणवतादिरूपाः स्थूलपरिग्रहविरमणोक्तेरनु 'इच्चाईत्ति' वचनात्तेषां गुणव्रताऽऽदीनां ग्रहणमपि नानुचितं, साक्षात् पञ्चानामनुव्रतानामुक्तिस्तु तत्मतिप्रत्तिरेव विरतिरूपतामादधातीति ज्ञापनार्थं ।
तथा चाऽविरतानामपि वासुदेवाऽऽदीनामष्टमपौषधिकत्वादिभिर्न विरोधः, यावज्जीबिकस्य स्थूलप्राणवधादिविरमणस्याऽप्रतिपत्तेर्वासुदेवाऽऽदीनामविरतत्वं, यावज्जीविका प्रतिपत्तिश्चाऽणुवतानामितरेषां त्वितरथापि । किञ्च प्रतिपन्नानामनुव्रतानां गुणायैवैतानि दिग्विरत्यादिरूपाणि व्रतानि, तत एव च शास्त्रे दिपरिमाणादीनां सप्तानामपि गुणत्रतत्वं शिक्षात्रतत्वं चोच्यते । श्रद्धाशब्दश्चात्र प्रतिपत्ति-रुच्यर्थः नतु प्रतीत्यर्थः, प्रतीतेस्तु सम्यक्त्वावसरे एव जातत्त्वात् । अष्टादशानां वधादीनां पापस्थानकत्वस्य तद्देशविरमणस्य तत्सर्वविरमणस्य च क्रमेण सम्यक्त्व - देशविरत - सर्व विरतत्वेनाधिगमात् ।
अत एव यतिधर्मस्या सामर्थ्ये देशविरतिरूपः श्रावकधर्मः, तस्याप्यसहिष्णुत्वे केवलं सम्यक्त्वं, तदभित्रीतेरप्यभावे च ' चउहिँ ठाणेहिं जीवा णेरड्याउत्ताए' इत्यादिदेशनाऽनुवादात् मांसप्रभृतिभ्यो विरतिश्व क्रमेण कार्यतयोक्ता देशकानामिति, अन्यथादेशनायां प्रायश्चित्तस्य प्रतिपादनात्, . तदेनं समीक्ष्य विद्वान् वचनं न कदापि वक्ति यद् - विना देशविरतिं न स्याम्न देया ग्राह्या वा सर्वविरतिः ॥
किश्च - देशविरतिरपि तेषामेव भवति, ये गृहस्थत्वं देशविरतिरतिरूपं तप्तायः कटाहपदन्यासतुल्यं गणयन्ति । ततश्चाऽपवादपदं देशविरतिः, सर्वविरतिस्त्वौत्सर्गिकीति । भगवता वीरेण देशनायामपि प्रागनगारधर्म एवाख्यात इति । प्रतिपत्तिश्च गुरोः सकाशाच्चैत्यवन्दनादिविधिना, ग्रहणं गुरूमुळे श्रुतधर्मेण इत्वरं यावत्कथिकं वा व्रतानां स्वीकारस्य भानात् ।
" भाविज्जा एएसिं सरूवं पयइसुंदरतं । "
'भावयेदेतेषां प्रकृतिसुन्दरत्वमिति । यद्यपि भूधातोः सत्तारूपोऽर्थस्तथापि ' धातूपसर्गनिपाता अनेकार्थी ' इति नियमात् ' धातवोऽनेकार्था' इति न्यायात् 'तक्षःस्वार्थे वे 'त्यादि - सूत्राच्च धातूनामनेकार्थत्वात् 'भावना वासना संस्कार' इति कोशाच्च वासनार्थोऽत्र भूधातुः । भू-कृपोचिन्तनेऽपिति मताऽन्तरेण भूश्चिन्तनार्थो भ्वादिगण्यते, तत्र तु न न्यायानुसरणं, परमेष विशेषो यदुत - ण्यागम एव वासनाऽर्थः नाऽन्यथेति ।
भावनं च न शास्त्रोक्तीरनुसृत्यैव, किन्त्वौत्पत्तिक्यादिबुद्धिप्रयोगेण समीपतरवर्ति चैतदो रूपमितिन्यायोक्तेः पुरतो वक्ष्यमाणानि स्थूलप्राणातिपात विरमणाऽऽदिनि पापमित्रवर्जनाऽऽदीनि ब्राऽत्रैतच्छ्देन ग्राह्याणि सन्ति चोभयान्यपि बहूनीति घहुवचनं ।
'

Page Navigation
1 ... 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193