Book Title: Panchsutra Varttikam
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Agamoddharak Granthmala
View full book text
________________
तत्राऽपि यः प्रत्यनीकादीनं सापेक्षतया सङ्कल्पेनाभिनन् नातिचरति व्रतंमिति निरपराधनसविषय सङ्कल्पज व वर्जयति, तत्र ये व्याघ्रादयो हिंसां कर्तुमुघताः, व्रतधारिणस्तान् अद्याप्यंकृतापराधत्वानिरंपराधानपि सापेक्षतया नन् ने विराधको भवति व्रतस्य ।।
तथाच स्थूलत्वमापेक्षिकममनुमत्यापि सङ्कल्पाऽऽदिजनितस्यैव संवधस्य वर्जनात् स्थूलत्वमनिवार्य, तद्वदेव च गृहस्थानां त्रसानां प्राणिनां कुटुम्बाऽऽदिगतप्रतिबन्धयुक्तत्वात्तैः सम्वन्ध्यादिभिः संसर्गात् तत्कृतानामपि प्राणवधादीनामपलाप-रक्षणादिप्रसङ्गात् केवलात् स्वं योगकरणमात्राद् विरमणाच ।
न स्यादेवं त्रिविध-त्रिविधेन विरतिः, विहाय च कांश्चिदेकादशी प्रतिमां प्रतिपन्नान् , सर्वेषामपि श्राद्धानां द्विविधंत्रिविधादिमिर्भङ्गेरेव वसवधादपि विवक्षितरुपाद् विरतेः सम्भवात्तेषां या विरतिः, सा स्थूलप्राणवंधविरमणमित्याख्याय स्थूलत्वमुद्गीर्यते इति । . .. ननु जीवा मुहुमा थूलत्ति 'तस-वायर पज्जत्ता 'तिशास्त्रवचनात्तीर्थान्तरीयैश्च स्थूलदृष्टिभिरपि . जीवतया ज्ञायमानत्वाद् वा कथञ्चिज्जीवेषु स्थूलत्वं प्रोक्तंयुक्त्या वा प्राणवधविरमणस्यं विवक्षितं स्थूलत्वं । सभिरभिमन्तव्यं स्यात् , परमंत्र जीवशब्दस्तत्पर्यायो वा प्राण्यादिशब्दो नं स्थूलत्वेनाऽऽदिष्टः, अत्र तुं स्थूलप्राणवधविरमणमित्यादिष्टं, शास्त्रेष्वपि च सर्वस्मात्. प्राणातिपाताद्विरमणमिति । लक्षणेऽपि हिंसायाः 'प्रमत्तयोगात् प्राणव्यपरोपण 'मिति । प्राणाश्च वनस्पत्यादीनां महान्त इति प्रागुक्तमेव । न चात्र रुढिरनुसतव्याऽस्ति, रुढितस्तु विकलेन्द्रियाः प्राणा इत्युच्यन्ते ? अत्र सामान्येन यावत् त्रस वर्षस्य वर्जनमस्तीति चेत् ? सत्यं !"
प्रथम तावत् जीवानां स्वरुपतः स्थूलत्वं सूक्ष्मत्वं चामूर्ततत्वान्नास्ति, प्राणा अपि न सानामेव । स्थूलों इति । स्थूलप्राणवेधविरमणमिति किं वायमिति स्यात् सन्देहः । कोशकारास्तु 'जीवेऽसु- . जीवित-माणा' इतिवाक्येन प्राणशब्द आयुर्मात्रवाचक इत्याहुस्तदत्राऽवश्यं विचार्य तत्वं ।
___ क्षेत्र हि स्थूलप्राणिप्राणवंधविरमणमिति वाच्ये मध्यगतं प्राणिशब्दं विलोप्य स्थूलप्राणवधविरमणमित्युक्त ।
प्राणपर्यंन्तानुधावनं च प्रथमं तावजीवानां स्वरुपतोऽजरामरत्वान्न वधो मरणं वाऽस्ति । ति एव चोच्यते 'पञ्चेन्द्रियाणि त्रिविधं वलं च, उच्छ्वासनिःश्वासमथान्यदायुः। प्राणा दशैते भगवद्भिरुक्तास्तेषां वियोजीकरणं तु हिंसा' ॥१॥ इति
'एएहिं विप्पओगो जीवाणं भण्णए मरण 'मित्यादि च; ततश्च प्राणाऽतिपतिविरमणमित्यादि सर्व प्राणशब्देनोपलक्षितमुक्तं । किश्चाऽणुव्रतानां यत् प्रकृतिसुन्दरत्वमुद्गीर्यते, तदशुभाऽऽश्रवनिरोधात्, अशुभाऽऽश्रवांश्च नं

Page Navigation
1 ... 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193