SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ तत्राऽपि यः प्रत्यनीकादीनं सापेक्षतया सङ्कल्पेनाभिनन् नातिचरति व्रतंमिति निरपराधनसविषय सङ्कल्पज व वर्जयति, तत्र ये व्याघ्रादयो हिंसां कर्तुमुघताः, व्रतधारिणस्तान् अद्याप्यंकृतापराधत्वानिरंपराधानपि सापेक्षतया नन् ने विराधको भवति व्रतस्य ।। तथाच स्थूलत्वमापेक्षिकममनुमत्यापि सङ्कल्पाऽऽदिजनितस्यैव संवधस्य वर्जनात् स्थूलत्वमनिवार्य, तद्वदेव च गृहस्थानां त्रसानां प्राणिनां कुटुम्बाऽऽदिगतप्रतिबन्धयुक्तत्वात्तैः सम्वन्ध्यादिभिः संसर्गात् तत्कृतानामपि प्राणवधादीनामपलाप-रक्षणादिप्रसङ्गात् केवलात् स्वं योगकरणमात्राद् विरमणाच । न स्यादेवं त्रिविध-त्रिविधेन विरतिः, विहाय च कांश्चिदेकादशी प्रतिमां प्रतिपन्नान् , सर्वेषामपि श्राद्धानां द्विविधंत्रिविधादिमिर्भङ्गेरेव वसवधादपि विवक्षितरुपाद् विरतेः सम्भवात्तेषां या विरतिः, सा स्थूलप्राणवंधविरमणमित्याख्याय स्थूलत्वमुद्गीर्यते इति । . .. ननु जीवा मुहुमा थूलत्ति 'तस-वायर पज्जत्ता 'तिशास्त्रवचनात्तीर्थान्तरीयैश्च स्थूलदृष्टिभिरपि . जीवतया ज्ञायमानत्वाद् वा कथञ्चिज्जीवेषु स्थूलत्वं प्रोक्तंयुक्त्या वा प्राणवधविरमणस्यं विवक्षितं स्थूलत्वं । सभिरभिमन्तव्यं स्यात् , परमंत्र जीवशब्दस्तत्पर्यायो वा प्राण्यादिशब्दो नं स्थूलत्वेनाऽऽदिष्टः, अत्र तुं स्थूलप्राणवधविरमणमित्यादिष्टं, शास्त्रेष्वपि च सर्वस्मात्. प्राणातिपाताद्विरमणमिति । लक्षणेऽपि हिंसायाः 'प्रमत्तयोगात् प्राणव्यपरोपण 'मिति । प्राणाश्च वनस्पत्यादीनां महान्त इति प्रागुक्तमेव । न चात्र रुढिरनुसतव्याऽस्ति, रुढितस्तु विकलेन्द्रियाः प्राणा इत्युच्यन्ते ? अत्र सामान्येन यावत् त्रस वर्षस्य वर्जनमस्तीति चेत् ? सत्यं !" प्रथम तावत् जीवानां स्वरुपतः स्थूलत्वं सूक्ष्मत्वं चामूर्ततत्वान्नास्ति, प्राणा अपि न सानामेव । स्थूलों इति । स्थूलप्राणवेधविरमणमिति किं वायमिति स्यात् सन्देहः । कोशकारास्तु 'जीवेऽसु- . जीवित-माणा' इतिवाक्येन प्राणशब्द आयुर्मात्रवाचक इत्याहुस्तदत्राऽवश्यं विचार्य तत्वं । ___ क्षेत्र हि स्थूलप्राणिप्राणवंधविरमणमिति वाच्ये मध्यगतं प्राणिशब्दं विलोप्य स्थूलप्राणवधविरमणमित्युक्त । प्राणपर्यंन्तानुधावनं च प्रथमं तावजीवानां स्वरुपतोऽजरामरत्वान्न वधो मरणं वाऽस्ति । ति एव चोच्यते 'पञ्चेन्द्रियाणि त्रिविधं वलं च, उच्छ्वासनिःश्वासमथान्यदायुः। प्राणा दशैते भगवद्भिरुक्तास्तेषां वियोजीकरणं तु हिंसा' ॥१॥ इति 'एएहिं विप्पओगो जीवाणं भण्णए मरण 'मित्यादि च; ततश्च प्राणाऽतिपतिविरमणमित्यादि सर्व प्राणशब्देनोपलक्षितमुक्तं । किश्चाऽणुव्रतानां यत् प्रकृतिसुन्दरत्वमुद्गीर्यते, तदशुभाऽऽश्रवनिरोधात्, अशुभाऽऽश्रवांश्च नं
SR No.010532
Book TitlePanchsutra Varttikam
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherAgamoddharak Granthmala
Publication Year1971
Total Pages193
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy