Book Title: Panchsutra Varttikam
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Agamoddharak Granthmala

View full book text
Previous | Next

Page 154
________________ (१६) • तत्वतः प्राणाऽतिपातविरतिः परेषामप्युपकारिण्येव, मुख्यत्वेनाऽहिंसालक्षणस्य केवलिप्रज्ञप्तस्य धर्मस्यैष एव डिडिमो यदुत-"जीव ! जीवय !! जीवनसाधनानि मा नाशयेति !!!"। .. परेषां पापानामनुमतिस्तु तान् साक्षात् पापेषु प्रवर्तनेन, अन्यथा आचार्यादीनामन्नादिभिः प्रतिलम्भनेन तेषां व्याध्यादीनामपगमादिना साराकरणेन नीरोगीकृतानां प्रमादादिसम्भवेन आहत्य च पातादिसम्भवेन दायकानां वैयावृत्यकराणां च महापापाऽऽगमसम्भवात् , सरागपरभेष्टिनां नमस्कारादिनाऽपि रागादीनामनुमोदनसम्भवात्तेषामपि वर्जनप्रसङ्ग इत्यलं । . ___यदि चाऽविरतानां जीवनमनिष्टं स्यान्नैव सर्वस्मान् प्राणवधान् निवृत्तेः करणेनाऽऽद्यस्य महाव्रतस्येष्टत्वं स्यात् , हिंसानिवृत्तेरापत्या जीवनरक्षण-परत्वात् । अपि च-परेषां पापानामनुमोदनं परेषां पापक्रियासु प्रवर्तनादिनैव । अत एव नाऽसंयता. तास्वे(?)त्यादिकथनस्यैव निषेधः । किञ्च–श्रीआचाराङ्गाऽऽदौ परतीथिकैः सह भोजनग्रहणाऽऽदिव्यवहारः श्रीस्थानाङ्गाऽऽदौ च तेषां भयादिवारणायैवं मुनिपदस्थानामप्यन्तःपुराऽऽदिषु गमनं कल्प्यतया निर्दिष्टं । एवं नाऽसंयतानां जीवनेन असंयतपापपोपः । एवं च जिनानां वार्षिकदानं तु न स्यादेव सम्यक्त्वप्राप्यजिनपदमहिमरुपं, किन्तु परमपापहेतुकं । तत्र दानमप्रतिपतितमत्यादिज्ञानवन्तः निर्मलतरसम्यक्त्वाश्च जिनाः निजपदमहत्त्वार्थ दानस्य 'माहात्म्यख्यापनद्वारा शासनप्रभावनाथ ददते, भगवजिनानां केवल्यवस्थायां समवसरणावसरे शासनस्य प्रभावनाथ सत्त्वानुकम्पार्थं च चक्रादयो द्वादशकोट्यादिसौवर्णिकादिदानं ददते, न च तीर्थपतयस्तेपु कश्चिदपि स्वनिमित्तेन तथाकरणस्य सत्त्वेऽपि निषेधयन्ति तदनेन भीखममताऽनुगानां दाननिषेधकानां पापिष्ठतमत्वमुद्भावितमिति । , - किञ्च-मृपावादाऽदत्ताऽऽदान-मैथुनानि यद्यपि वर्जनीयानि कर्माऽऽगमहेतुतया, परं तेभ्यः कर्माऽऽगमो यः स परेषां जीवानां विवाधकतयैव, परिहारश्च तेषां परजीवानां विबाधाऽऽदिवर्जनद्वारा कर्माऽऽगमरोधादेवं हेतोः ततश्च विरताऽविरतानां सर्वेषां विवाधावर्णनं यथाऽऽवश्यक, तथैव स्वप्रतिज्ञानां रक्षणपूर्वकं, तेषां रक्षणमप्यावश्यकमेवेति पश्चाप्यनुव्रतानि यथा प्रकृतिसुन्दराण्यानुगामुकानि च तहदेव :परोपकारकाण्यपीति । '. तथा तेषां भावनमत्र प्रतिपादितमिति, एतद्वचनमपि परेषामुपकारिताया आवश्यकता सूचयति । यथैवैषामणुव्रतादीनां प्रकृतिसुन्दरत्वाऽऽदि भावयेत्, तथैवाऽन्यूनाऽतिरिक्ततौर्षा परमार्थसाधकत्वं भावयेदित्याहुः 'परमत्थसाहगत्तं' इति । .: तथा च साध्वाचार-गृहिव्रतयोर्मेरु-सर्षपयोरिवान्तरं श्रुत्वा नोद्विजितव्यं, यतो यथा मुनिधर्माद् गृहिधर्मस्य न्यूनता, तयैव मिथ्याग्भ्यो गृहिवतवतो मेरुपमयोत्तमत्वश्रवणादिति ।

Loading...

Page Navigation
1 ... 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193