________________
(१६) • तत्वतः प्राणाऽतिपातविरतिः परेषामप्युपकारिण्येव, मुख्यत्वेनाऽहिंसालक्षणस्य केवलिप्रज्ञप्तस्य धर्मस्यैष एव डिडिमो यदुत-"जीव ! जीवय !! जीवनसाधनानि मा नाशयेति !!!"। .. परेषां पापानामनुमतिस्तु तान् साक्षात् पापेषु प्रवर्तनेन, अन्यथा आचार्यादीनामन्नादिभिः प्रतिलम्भनेन तेषां व्याध्यादीनामपगमादिना साराकरणेन नीरोगीकृतानां प्रमादादिसम्भवेन आहत्य च पातादिसम्भवेन दायकानां वैयावृत्यकराणां च महापापाऽऽगमसम्भवात् , सरागपरभेष्टिनां नमस्कारादिनाऽपि रागादीनामनुमोदनसम्भवात्तेषामपि वर्जनप्रसङ्ग इत्यलं । . ___यदि चाऽविरतानां जीवनमनिष्टं स्यान्नैव सर्वस्मान् प्राणवधान् निवृत्तेः करणेनाऽऽद्यस्य महाव्रतस्येष्टत्वं स्यात् , हिंसानिवृत्तेरापत्या जीवनरक्षण-परत्वात् । अपि च-परेषां पापानामनुमोदनं परेषां पापक्रियासु प्रवर्तनादिनैव । अत एव नाऽसंयता. तास्वे(?)त्यादिकथनस्यैव निषेधः ।
किञ्च–श्रीआचाराङ्गाऽऽदौ परतीथिकैः सह भोजनग्रहणाऽऽदिव्यवहारः श्रीस्थानाङ्गाऽऽदौ च तेषां भयादिवारणायैवं मुनिपदस्थानामप्यन्तःपुराऽऽदिषु गमनं कल्प्यतया निर्दिष्टं ।
एवं नाऽसंयतानां जीवनेन असंयतपापपोपः ।
एवं च जिनानां वार्षिकदानं तु न स्यादेव सम्यक्त्वप्राप्यजिनपदमहिमरुपं, किन्तु परमपापहेतुकं । तत्र दानमप्रतिपतितमत्यादिज्ञानवन्तः निर्मलतरसम्यक्त्वाश्च जिनाः निजपदमहत्त्वार्थ दानस्य 'माहात्म्यख्यापनद्वारा शासनप्रभावनाथ ददते, भगवजिनानां केवल्यवस्थायां समवसरणावसरे शासनस्य प्रभावनाथ सत्त्वानुकम्पार्थं च चक्रादयो द्वादशकोट्यादिसौवर्णिकादिदानं ददते, न च तीर्थपतयस्तेपु कश्चिदपि स्वनिमित्तेन तथाकरणस्य सत्त्वेऽपि निषेधयन्ति तदनेन भीखममताऽनुगानां दाननिषेधकानां पापिष्ठतमत्वमुद्भावितमिति ।
, - किञ्च-मृपावादाऽदत्ताऽऽदान-मैथुनानि यद्यपि वर्जनीयानि कर्माऽऽगमहेतुतया, परं तेभ्यः कर्माऽऽगमो यः स परेषां जीवानां विवाधकतयैव, परिहारश्च तेषां परजीवानां विबाधाऽऽदिवर्जनद्वारा कर्माऽऽगमरोधादेवं हेतोः ततश्च विरताऽविरतानां सर्वेषां विवाधावर्णनं यथाऽऽवश्यक, तथैव स्वप्रतिज्ञानां रक्षणपूर्वकं, तेषां रक्षणमप्यावश्यकमेवेति पश्चाप्यनुव्रतानि यथा प्रकृतिसुन्दराण्यानुगामुकानि च तहदेव :परोपकारकाण्यपीति । '. तथा तेषां भावनमत्र प्रतिपादितमिति, एतद्वचनमपि परेषामुपकारिताया आवश्यकता सूचयति । यथैवैषामणुव्रतादीनां प्रकृतिसुन्दरत्वाऽऽदि भावयेत्, तथैवाऽन्यूनाऽतिरिक्ततौर्षा परमार्थसाधकत्वं भावयेदित्याहुः 'परमत्थसाहगत्तं' इति । .: तथा च साध्वाचार-गृहिव्रतयोर्मेरु-सर्षपयोरिवान्तरं श्रुत्वा नोद्विजितव्यं, यतो यथा मुनिधर्माद् गृहिधर्मस्य न्यूनता, तयैव मिथ्याग्भ्यो गृहिवतवतो मेरुपमयोत्तमत्वश्रवणादिति ।