________________
विधिना कृतकालस्याऽभीचेर्विहाय नियतां सम्यग्दृशामपि भाविनी वैमानिकतां भवनपतिष्वेवोत्पत्तिरिति योग्यमुक्तं लघुतराणामप्यणुव्रतादीनां भङ्गे दारुणत्वमिति । ... जैने हि शासने स्तोकाया अपि प्रतिज्ञाया विराधने दारुणत्वं सम्मतं, तेन मूहुर्तमात्रप्रमाणेऽपि नमस्कारसहिते प्रत्याख्याने पञ्चोच्छ्वासमात्रेऽपि कायोत्सर्गे साकारतोदिता, कारणं तु तत्राऽल्पाया अपि प्रतिज्ञाया निराबाधपालनस्यैव गुणकरत्वमेव । - . एवं च सत्यणुव्रतादीनां भङ्गे निर्विवादमेव दारुणत्वं, तत एव च जातायां धर्मगुणप्रतिपत्तिश्रद्धायां तेषामणुव्रतादीनां प्रतिपत्तेः प्रागेव भङ्गस्य दारुणताचिन्तनं योग्यमेव । : . ननु प्रतिपन्नानामणुव्रतादीनां भङ्गे कथं दारुणत्वं ? किं भङ्गजन्य तदन्यथा वेति ?। आये, ननु राजाभियोगाऽऽदायो भङ्गरुपा आदित एव सम्यक्त्वादिपु, अनाभोगादयश्च नमस्कारसहितादिषु, उच्छ्वसितादयश्च कायोत्सर्गादिषु व्रतादिग्रहणकाले एवाऽनिवार्यतयाऽवस्थाप्यन्ते एवेति, अणुव्रतादीनां तु प्रकृति सुन्दरत्वाऽऽदिना पालितानां महालाभहेतुतैव स्यादिति-कथं भङ्गेऽणुव्रतादीनां दारुणतामिति आशङ्क्याहुः 'महामोहजणगत्त' इति, - मत्र भङ्गे' इति पदं पूर्वसूत्रादनुवर्तनीयमिति ।
.. तथा च न स्वरुपतो भङ्गस्य दारुणत्वं, स्वयमेवाऽऽकारादीनां क्रियमाणानां दारुणताप्रसङ्गात् , न च प्राक्पालितानामणुव्रतादीनां पश्चाद् दारुणत्वं जायते, प्रकृतिसुन्दरत्वाऽऽदिधमैंरुपेतत्वात्तषां, परं विश्ववैचित्र्यमेतत् स्वभावो जगत एष यदुत धर्म प्रतिपद्य विशुद्धतमया रीत्या पालयित्वाऽपि तं प्रतिपतन्तस्तस्मात्तथा दुष्टतमाऽध्यवसाया जायन्ते, यथा दारुणत्वमवश्यं तेषां जायते । को हेतुरिति ?, स उक्त एव, महामोहजनकत्वं । -: अत एवोच्यते 'धर्मभ्रष्टो निविंशः श्वपाकादतिरिच्यते' इति, आंज्ञप्तं च शास्त्रे यदुत-- पंतितश्रामण्यपरिणामः कण्डरीकः पालितदीर्घकालीनसंयमोऽपि स्वल्पेनैव कालेन सडिक्लष्टतमती गतोऽधः सप्तमावनीमापेति, मणिकारो नन्दश्च तथाप्रकारविशद्धाणुव्रतो जातो वाप्यां स्वकीयायां दर्दरतयेति..योग्य वोक्तं भने महामोहजनकत्वमिति । यथा हि श्रीसमवायाङ्गाऽऽवश्यकाऽऽ धुक्तानि त्रिंशन् महामोहनीयबन्धस्थानानि सन्ति, तथेदमप्यणुव्रतादीनां भङ्गरुपं महामोहनीयस्थानमित्युक्तं महामोह जनकत्वं । सामान्येन मोहजनकानि तु साम्परायिकाणां सर्वाण्यध्यवसायस्थानानि सन्ति, परमिदमणुव्रतादीनां भङ्गाज्जायमानमध्यवसायस्थानं तीव-रसस्थित्यादिमन्मोहजनकमिति महा-, . मोहजनकं भङ्गे दारुगत्वमुक्तमिति । .. महामोहबन्धनकारणानि विदधतोऽपि केचित् चिलातिपुत्र-दृढप्रहारिप्रभृतयो लघु श्रूयन्ते