Book Title: Panchsutra Varttikam
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Agamoddharak Granthmala
View full book text
________________
( १७ )
fara - गृहस्था यद्यपि देशविरता एव तथापि कायपातिनो न चित्तपातिनः । अतएव चं श्रीसूत्रकृताङ्गे विरताऽविरतानामपि तेषां स्वरुपतो धार्मिकाऽधार्मिका ख्य मिश्रपक्षत्वेऽपि पर्यन्ते धार्मिकपक्षतया तेऽभिमताः ।
अपि च- परेषां बोधिसत्वा जगत्युत्तमतयाऽभिमतास्तथाऽत्र शासने वरबोधि समेततया बोधिसत्त्वा अपि गृहस्थत्वेऽपि भवन्ति । अपि च- यथा श्रीवीरस्य भगवतो देशनायामनगारघर्मस्य मोक्षसाधनतयाऽऽख्यानं कृतं तथैवाऽगारधर्मस्याऽपि तत्फलस्यैवाऽऽख्यानं कृतमस्ति । श्रीप्रशमरति - योगशास्त्राऽऽदिष्वप्यगारधर्माऽऽराधनस्य फलमन्तर्भवाऽष्टकस्य सिद्धिप्राप्तिरुपं स्पष्टतया - ऽऽख्यातं ।
किञ्च - आनन्दाऽऽद्याः
श्रावका अगारधर्मवन्तोऽप्येकावतारिण इत्युपासकदशाऽऽदिषु स्पष्टं दृश्यन्ते । न च वाच्यमष्टादशस्वपि पापस्थानेषु प्रवृत्तिपरस्य कथं परमार्थसाधकत्वमणुव्रतधरस्येति ? । यतः प्राक् तावत् स एव देशविरतो भण्यते, योऽष्टादशभ्योऽपि पापस्थानकेभ्यो विरतिं कर्तुमभिलषति । अत एवोच्यने ' यतिधर्माडरक्तानां देशतः स्यादगारिणा ' मिति ।
किञ्च–साधुभिः कृतामष्टादशपापस्थानविरतिं सर्वविरतिरुपां श्रद्दधानोऽपि यदा कर्तुं न शक्नोति, तदैव देशविरतिस्तदभिलाषी सन् भवति, अतो देशविरतिः तप्ताऽयः कटाहपद्न्यासतुच्योच्यते, श्रीस्थानाङ्गे चाडत एव मनोरथा देशविरतानामुच्यन्ते इति परमार्थसाधकत्वभावननंसमावश्यकतममेव, अन्यथा परमार्थसाधकत्वदृष्टिमन्तराऽनन्तशः सर्वविरतीनामिव देश विरतीनामपि प्राप्तिर्जात पूर्वा, न च ताभिः काचित् कार्यसिद्धिरिति ।
अत्रेदमवधेयं यदुत–परमार्थसाधकत्वदृष्ट्या गृहीता देशविस्तयो या अष्टामिः (जन्ममिः) सिद्धिपदं दद्युः, ताः परमार्थसाधकत्वदृष्टिमन्तराऽनन्तशो गृहीताः पालिता अपि सुरलोकाऽऽदिसुखप्राप्तिपर्यवसाना भवन्ति, नाऽन्यथा । ततो देशविरतेरपि परमार्थसाधकत्वभावनमावश्यकतममिति ।
अत्र यत् कैश्चिदुच्यते यदुत - सर्वा अपि सम्यक्त्वस्य देशविरतेः सर्वविरतेश्च क्रिया अभव्येभैव्यैश्च जीवैरनन्तशो विहिता, न च कोऽप्यर्थस्ताभिर्निष्पन्नस्ततो व्यर्थमेव तत् क्रिया करणमिति । तैः प्राक् तावदेतावद् विचार्यै यदुत - सम्यक्त्वाऽऽदिक्रियाणामानन्त्यापेक्षया संसारे सर्वैः प्राणिभि:सह सर्वैः जीवैः सर्वै माता- पित्रादिसम्बन्धा अनन्तगुणा अनन्तशो लब्धा इति ते कथं न व्यज्यन्ते ? ।
किश्च - द्रव्यतोऽपि कृतायाः सम्यक्त्वाऽऽदिगताः क्रियास्ताभिरवश्यं सुरलोकादि तु दत्तमेच, सांसारिकक्रियाभिश्चाऽनन्तशो नरक - तिर्यगूगत्यादिषु महूा वेदना : अनुभूता इति प्रागनुभूत
३

Page Navigation
1 ... 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193