Book Title: Panchsutra Varttikam
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Agamoddharak Granthmala

View full book text
Previous | Next

Page 144
________________ (८) जातो घातो न हिंसकेन न च हिंस्येन प्रतिकतुं शक्यः; आभवमुपार्जितानां तद्भवजानां सकलानां शकीनामक्षायिकाणां, नाशो जायतें, न चैवमन्यपापस्थानकविपाकः ।.. . . . - विदुषामविदुषां व्यवहारिणामव्यवहारिणां यथा वघोऽप्रियो, न तथाऽनृतादीति, सर्वे प्रवादाश्चात्मघातापातभियाऽपि वधवर्जनस्याऽऽवश्यकतामभिदधति, वैराऽनुबन्धिवैरकारणं च प्राणवध एव, नारकंस्याऽऽयुषो बन्धोऽपि प्राणवधाऽऽदिभयेन मांसाहार-पञ्चेन्द्रियवधाऽऽदिनेत्यादिभियुक्तिभिर्युक्तमेव ' प्राणवधस्य पापस्थानादिषु तद्विरमणस्य महावतादिषु चादौ स्थापनमिति । तत एव चैंकस्यापि जीवस्य सम्यक्त्वादिगुणानां प्रापणे सति चतुर्दशसु रज्जूष्वमायुद्घोषणं जातमिति प्रतिपाद्यते इति । । । : तदनन्तरं भाषयैव व्यवहाराणां मूलस्य बन्धनात्, विसंवादे तथाविधे वादे च यावज्जीवमपि वैर-क्लेशादोनां वृद्वेरवलोकनात्कुत्रचिच्च तथाविधेऽस्मिन् एकस्य सकुटुम्बस्य. घातस्य दर्शनात् विसंवादरुपो मृषावादः । . ... . किञ्च-सर्वेषामपि कुपथपवादानामुत्पत्तौ स्थितौ वृद्धौ प्रभावनायां च मृषावाद एव समेधते । जैनेऽपि शासने न किञ्चिदन्यत् पापस्थानं तथाविधमनर्थ सूत्रयति यादृशं मृषावादः, : यतः एकभवेनाऽपि-'उस्सुत्तभासगाणं वोहिणासो अणंत संसारो 'त्तिवचनात् उत्सूत्ररुपेण मृषावादेनैकेन भवोऽनन्त उपाय॑ते, न तादृशाऽनन्तभवोपार्जनमन्येन वधाद्विनेति, द्वितीयत्वं युक्तमेवमस्येति । ::. न च वाच्यं नास्त्येवोत्सूत्रभाषकाणांमनन्तसंसारभ्रमणनियमः, कुवलयप्रभादीनामप्येतावत्संसारम्रमाऽभावादिति । यतः सूत्रकाराः-प्रज्ञापयितारश्चोपदिशेयुः प्रज्ञापन्या भाषया, तथा च यथा मिथ्यात्ववमनानन्तरमनन्तसंसारभ्रमणनियमस्याऽभावेऽपि मिथ्यात्वाऽविनाभूतान् कषायान् : अनन्तजन्मानुबन्धस्वभावत्वादन्तानुबन्धिन इति कथयन्ति । प्राणवधादिप्रवृत्ता अपि प्रदेश्यादयः स्वर्गभाजो जातास्तथापि प्राणवधादीनि नरकमूलानीत्येव वर्णयेयुरिति । किञ्च-सच्चपइण्णा हु ववहार 'त्ति वचनाद् व्यवहारिणां सर्वे व्यवहाराः सत्याऽधिष्ठिताः । ... लोकोत्तरेऽपि मार्गे : सत्यस्य महार्हत्वादेव. धर्मविशेषतया "पंचमहव्ययजुत्तस्से "-त्युक्तावपि "सच्चाहिटियस्से "त्युक्तं, श्रूयते चैतस्मिन् मृषावादेऽत्यक्ते शेषपापस्थानानां त्यागोऽप्यकिञ्चित्करः, सर्वेषामपि .पापानां कृताया अपि प्रतिज्ञाया मृपावादेनापलापप्रसङ्गादिति । ... ननु 'अनन्तान्यनुवन्धन्ति, यतो जन्मानि भूतये । . : ... : .... :: ....... • अतोऽनन्तानुवन्धीति, संज्ञाऽऽधेपु निवेशिता' ॥.१... इतिवचनात्-. : ..

Loading...

Page Navigation
1 ... 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193