Book Title: Panchsutra Varttikam
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Agamoddharak Granthmala
View full book text
________________
टक 'मित्युक्तं, पवित्रतमे उदयने राजर्षी अत्यन्तवैरोऽप्यभीचिर्यदेवत्वमाप तदनुवतमाहात्म्यादेवेति ।
• यथैव हि आश्रवनिरोधरुपत्वाद् देशविरतिरुपाण्यणुव्रतानि देशविरतात्मनां नव्यकर्माऽऽगमरोधेन हितकारकत्वात् प्रकृतिसुन्दराणि, तथैव · परेषामपि तदीयजीवनेच्छापरिपूर्णताद्यैरुपकारकाणीत्युक्तं मीति 'परोपकारित्व 'मिति ।
___ न च वाच्यं तावजीवानां वैधाद् विरमणं व्रतोत्सुकः स्वाऽऽश्रवरोधाय कुर्याधत्तत्तु वरं, परं परेषां हिंसास्थानमापद्यमानानां जीवानां त्वविरतत्वान्न तज्जीवनादीच्छा वतिनां श्रेयस्करी, तद्भावे च (न) प्रथमस्यापि व्रतस्य परोपकारित्वमिति । यतः प्राक् तावत्
___ 'सव्वे जीवा वि इच्छंति जीविउं ण मरिजिउ ।
तम्हा पाणवहं घोरं णिग्गंथा वज्जयंति णं' ॥१॥ -तिपारमर्षवचनान् मृषैवैतद्वचो, यदुत-परेषां जीवन-रक्षणाऽपेक्षया नाऽणुव्रताऽऽदीति । .
किञ्चोपकरणेषु संसक्किजातादीनां कीटादीनामपि पारमर्षे 'णो णं संघायमावज्जेज्जे 'ति 'एगंतमवक्कमेजे 'त्यादि चोक्तं । ___अन्यच्च प्राणिनां प्राणानां रक्षणायैव हि संसर्गमार्गगमनप्रसङ्गे पारमर्षेऽमिहितं :उद्धटु पाए रीएज्जे 'ति । अन्यच्च प्राणिनां रक्षणमेव नैष्टव्यं चेत्, त्रस-स्थावरविराधनाप्रसङ्गे उत्सर्गाऽपवादपपथविचारणं श्रीओघनियुक्त्यादौ किं कृतमिति ?
किञ्च-'भूत-व्रत्यऽनुकम्पे 'त्यादिना तत्त्वार्थसूत्रेण पाणाणुकंपयाए 'इत्यादिना व्याख्यामज्ञप्तिसूत्रेण प्राणाद्यनुकम्पनस्यैव सातवेदनीयस्याऽऽश्रवादिषु कारणोक्का । न च विरतिरुपा साऽनुकम्पेति, विरतेः अणुव्वये 'त्यादिना स्वर्गहेतुत्वाद्युक्तेः । अनुकम्पायास्तु 'साणुकोसयाए' इत्यादिना . मनुष्याऽऽयुःकारणताया उक्तेः, श्रीमेधकुमारेण च मनुष्याऽऽयुः शशाऽनुकम्पयैव लब्धमिति ज्ञातधर्मकथासु प्रसिद्धं, अलब्धसम्यक्त्वाच्च तस्य, विरतिरुपत्वं न तस्याः लेशतोऽपीति युक्तमाघस्य व्रतस्व परोपकारित्वमिति ।
किञ्च-जगतो दुःखनाशायैव वरबोधेर्विचारः, तत एव जिननामकर्मबन्धः, न च समग्रं जगत् विरतिधारकं । अन्यच्च जिननामकर्म सम्यक्त्वमूलकं, तदुदये च येऽतिशयाः जायन्ते, तेभ्यो दुर्भिक्षे-ति-मूषक-शलभाऽतिवृष्टयो ये उपद्रवाः शाम्यन्ति, ते किं न प्रेक्ष्यन्ते ?
तथा चाऽविरतादीनामपि सर्वेषां मरणादि निवारणं नाऽनिष्टं । यदि चाऽविरततया पापाsनुमतिः स्यात्तर्हि तु हिंसात्यागोपदेश एव न कर्तव्यः, तनिषेधात् जीवनस्य पापाऽनुमतेश्च स्वयं सिद्धत्वभावाद् इत्यलं निर्विचारेण सह विचारेण ।

Page Navigation
1 ... 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193