Book Title: Panchsutra Varttikam
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Agamoddharak Granthmala
View full book text
________________
(१४) किञ्च-दृश्यन्ते श्रूयन्ते च शास्त्रे पूर्वाऽवस्थायामाभीरादीनां राज्यप्राप्त्यवसाना अपि भावाः । ततोऽधिकेच्छानिवृत्तिकरणेनापि पञ्चमस्याऽनुव्रतस्य स्वीकारः प्रकृतिसुन्दर एवेति ।
ननु 'थूलाओ परिग्गहाओ वेरमण 'मित्यत्राऽणुव्रते परिग्रहशब्देन पर्युपसर्गविशिष्टेन किं ?, यतो ग्रह एवं शब्दः कार्य इति चेत् ? प्राक् तावत् ग्रहणमात्रस्य नाऽऽश्रवत्वं, न च तन्निरोधाय प्रत्याख्यानं, सम्यग्दर्शन-देव-जीवादीनां ग्रहणस्योपादेयत्वात्तस्य मोक्षोपायरुपत्वात् ।
किच्च-प्राह्येषु बाह्येष्वपि न ग्रहणमात्रस्य परिग्रहत्वं, संयमाऽऽदिसाधनानां तत्त्वापातेन त्यागप्रसङ्गात् । किञ्च-आद्य-न्तिमजिनतीर्थयोस्तु स्त्रियाः सत्त्वे परिग्रहत्वे तत्र न तदाऽवतारोऽभिमतः, किन्तु भिन्नाऽऽश्रवतया प्रत्याख्येयता च ।
अपि च ग्रह एव पञ्चमाश्रवतयाऽभिमन्यते तदा तृतीयस्याऽदत्तादानस्य वैयर्थ्य, आदानाsपरपर्यायस्य ग्रहस्यैव ग्रहणात् ।
एतत् सर्वमाशाम्बरेणान्तरेण चेतसा चिन्त्य, यतस्ते सङ्गमात्रस्य परिग्रहत्वमुदीर्य संयमसाधनानि रजोहरणान्याश्रवतयाऽभिमानयन्ति, जिनतीर्थमाश्रितानां तु रजोहरणाऽऽदीषु धर्मसाधनत्वबुद्धेः सद्भावान्ममत्वाऽभावः, तस्मात्तेषां सत्यपि ग्रहे परिग्रहत्वं नेति योग्यमवधारयन्ति संयमसाधनानां धारणं साधूनामिति ।
किञ्च-परिग्रहशब्देन सामान्येन ममत्वस्यैवोद्देशात् 'मूर्छा परिग्रह'त्युक्तं । अन्यच्च मूर्छाया ग्रहणादेव ग्राद्रिव्यैः सह धार्याणामपि द्रव्यपरिग्रहतया गणनं कृतमस्तीति ।
एवं च ' यश्वेह जिनवरमते' इत्युपक्रम्य श्रीप्रशमरतिपकरणकारैः 'संलेखनां च काले योगेनाऽऽराध्य मुविशुद्धा 'मित्यन्त्येन ग्रन्थेन यत् प्रकृतिसुन्दरत्वं दर्शितं तत्सर्वमप्यनूदितमवसेयं, परं केचित् लौकिकसुन्दरव्यवहारवत् व्यवहाराः प्रकृतिसुन्दरा अपि ऐहलौकिकफलपर्यवसाना भवन्ति तद्वन्नैतान्यनुवतानि, किन्तु हित-सुख-क्षेमत्वकारकाण्यपि सन्ति, तानि पारलौकिकफलसम्पादनेऽपि प्रत्यलत्वादानुगामुकानि प्रेत्य सन्तीति दर्शनावाहुः-'आणुगाभियत्तं 'ति, अनुवतानामनुगामुकत्वादेव श्रीपशमरतिकारैः ।
प्राप्तः स कल्पेष्विन्द्रत्वं वा सामानिकत्वमन्यद्वा । स्थानमुदारं तत्रानुभूय च सुखं तदनुरुपम् ।। ३०७ ।। : नरलोकमेत्य सर्वगुणसम्पदं दुर्लभां पुर्नलब्ध्वा । .
: :शुद्धः स सिद्धिमेष्यति भवाष्टकाभ्यन्तरे नियमात् ॥ ३०८ ॥ इति । तथा श्रीयोगशास्त्रकारैः श्रीहेमचन्द्रसूरिभिः श्रीयोगशास्त्रे 'प्राप्तः स कल्पेविन्द्रत्वमन्यद्वा स्थानमुत्तम 'मित्युक्त्वा 'शुद्धात्मा(सिध्यत्य)न्तर्भवा

Page Navigation
1 ... 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193