________________
(८)
जातो घातो न हिंसकेन न च हिंस्येन प्रतिकतुं शक्यः; आभवमुपार्जितानां तद्भवजानां सकलानां शकीनामक्षायिकाणां, नाशो जायतें, न चैवमन्यपापस्थानकविपाकः ।.. . . . - विदुषामविदुषां व्यवहारिणामव्यवहारिणां यथा वघोऽप्रियो, न तथाऽनृतादीति, सर्वे प्रवादाश्चात्मघातापातभियाऽपि वधवर्जनस्याऽऽवश्यकतामभिदधति, वैराऽनुबन्धिवैरकारणं च प्राणवध एव, नारकंस्याऽऽयुषो बन्धोऽपि प्राणवधाऽऽदिभयेन मांसाहार-पञ्चेन्द्रियवधाऽऽदिनेत्यादिभियुक्तिभिर्युक्तमेव ' प्राणवधस्य पापस्थानादिषु तद्विरमणस्य महावतादिषु चादौ स्थापनमिति । तत एव चैंकस्यापि जीवस्य सम्यक्त्वादिगुणानां प्रापणे सति चतुर्दशसु रज्जूष्वमायुद्घोषणं जातमिति प्रतिपाद्यते इति । । ।
: तदनन्तरं भाषयैव व्यवहाराणां मूलस्य बन्धनात्, विसंवादे तथाविधे वादे च यावज्जीवमपि वैर-क्लेशादोनां वृद्वेरवलोकनात्कुत्रचिच्च तथाविधेऽस्मिन् एकस्य सकुटुम्बस्य. घातस्य दर्शनात् विसंवादरुपो मृषावादः । . ... . किञ्च-सर्वेषामपि कुपथपवादानामुत्पत्तौ स्थितौ वृद्धौ प्रभावनायां च मृषावाद एव
समेधते । जैनेऽपि शासने न किञ्चिदन्यत् पापस्थानं तथाविधमनर्थ सूत्रयति यादृशं मृषावादः, : यतः एकभवेनाऽपि-'उस्सुत्तभासगाणं वोहिणासो अणंत संसारो 'त्तिवचनात् उत्सूत्ररुपेण मृषावादेनैकेन भवोऽनन्त उपाय॑ते, न तादृशाऽनन्तभवोपार्जनमन्येन वधाद्विनेति, द्वितीयत्वं युक्तमेवमस्येति ।
::. न च वाच्यं नास्त्येवोत्सूत्रभाषकाणांमनन्तसंसारभ्रमणनियमः, कुवलयप्रभादीनामप्येतावत्संसारम्रमाऽभावादिति । यतः सूत्रकाराः-प्रज्ञापयितारश्चोपदिशेयुः प्रज्ञापन्या भाषया, तथा च यथा मिथ्यात्ववमनानन्तरमनन्तसंसारभ्रमणनियमस्याऽभावेऽपि मिथ्यात्वाऽविनाभूतान् कषायान् : अनन्तजन्मानुबन्धस्वभावत्वादन्तानुबन्धिन इति कथयन्ति । प्राणवधादिप्रवृत्ता अपि प्रदेश्यादयः स्वर्गभाजो जातास्तथापि प्राणवधादीनि नरकमूलानीत्येव वर्णयेयुरिति ।
किञ्च-सच्चपइण्णा हु ववहार 'त्ति वचनाद् व्यवहारिणां सर्वे व्यवहाराः सत्याऽधिष्ठिताः । ... लोकोत्तरेऽपि मार्गे : सत्यस्य महार्हत्वादेव. धर्मविशेषतया "पंचमहव्ययजुत्तस्से "-त्युक्तावपि
"सच्चाहिटियस्से "त्युक्तं, श्रूयते चैतस्मिन् मृषावादेऽत्यक्ते शेषपापस्थानानां त्यागोऽप्यकिञ्चित्करः, सर्वेषामपि .पापानां कृताया अपि प्रतिज्ञाया मृपावादेनापलापप्रसङ्गादिति । ...
ननु
'अनन्तान्यनुवन्धन्ति, यतो जन्मानि भूतये । . : ... : .... :: ....... • अतोऽनन्तानुवन्धीति, संज्ञाऽऽधेपु निवेशिता' ॥.१... इतिवचनात्-. : ..