Book Title: Panchsutra Varttikam
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Agamoddharak Granthmala
View full book text
________________
.. अनन्तानुबन्धिनोऽनन्त-संसारवर्धकाः। उत्सूत्रभाषकाणां च - “पयमक्खरं च.एकंपीतिवचनानियमान्मिथ्यात्वं, मिथ्यात्वं च न कदाचिदपि मिथ्यात्वोदयेन विना भवतीति । यथा: समिथ्यात्वानामनन्ताप्रबन्धिप्रभावादनन्तो जायते संसार इति प्ररुप्यते तथोत्सूत्रभाषिणामन्यथा. वेति ?। ये उत्सूत्रभाषका अपि सन्तः स्वमतपोषणमात्रतत्परास्ते तथाविधं तीर्थं नापि द्विषन्ति । यथा मरीचिः पारिवाज्यप्रवर्तकोऽपि न प्रभोरादिनाथस्य शासनाय द्रुह्यति । केचित् गोशालाऽऽदिवदन्यथाप्ररुपकाः प्रवर्तकाश्च तीर्थाय द्रोहिणो भवन्ति, तेषु येऽन्त्यास्तेषां बोधेदौलभ्यं विशेषेण भवति । ततश्च संसारमनन्तमटन्तोऽपि बोध्युत्पादनसामग्रीमेव न ते आप्नुवन्तीति, एतादृशानाश्रित्योच्यते च 'ण हुलब्भा तारिसे . . दट्टुं 'ति । अदृष्टकल्याणकरत्वमेव तथाविधोत्सूत्रभाषकाणां ज्ञेयमिति ।
अथ यथाहि व्यवहार्यव्यवहारिणां सर्वेषामप्रियतया वधस्याऽऽदौ स्थूलप्राणवधविरमणं, तदनन्तरं च लौकिक-लोकोत्तरमार्गाऽनुगामिनामप्रियतया मृषावादस्य प्रतिभासात्तच्च स्थापितं । अथ सपौरजानपदानां सर्वव्यवहाराणां फलतया व्यापृतिहेतुतया मूलतया प्राणादिभ्योऽपि कथञ्चिदधिकतया धनस्य ग्राह्यतया तदपहारे च सकुटुम्बस्यापि विनाशस्य सम्भवाच्च धनस्याऽऽदेयताऽस्ति, तत एवं च परतीर्थिकैर्जनचित्तानुवृत्तये धर्म-मोक्षयोश्च पुरुषार्थस्य प्रख्यापिता, धनस्येत्थं लोकानां उपयोगितमत्वादन्यायतस्तदपहारस्याऽनिष्टत्वाच्च जानपदीमेव-वृत्तिमाश्रित्याऽदत्ताऽऽदानविरमणस्योपन्यासो नाऽयुक्तः।
अत एव चात्र परराज्यातिकमादेर्महाऽदत्तादानत्वेन वर्णितेऽपि प्रश्नव्याकरणाऽऽदौ सूत्रे 'उचियं मोत्तूण कल 'मित्यादि 'तेणाहडप्पओगे' इत्यादि चाऽतिचारतया देशभङ्गरुपेणाऽsख्यायते, जानपद्या कृत्यां हि तथाप्रकारस्यैव तस्य व्यवहारात्, प्राक्कनयोर्द्वयोरविशेषतयाऽऽल्यानं चक्रवादीनां रणसङ्ग्रामादेर्निन्दनात् , अस्य तृतीयस्य जानपदी वृत्तिमाश्रित्योपन्यासात् योग्यमेव द्वाभ्यां ताभ्यामानन्तर्यमिति ।
ननु यद्येवं परमण्डलाक्रमणस्याऽदत्ताऽऽदानरूपत्वं तदा कथं श्रीजम्बूद्वीपप्रज्ञप्त्याऽऽवश्यकाऽऽदिषु चक्रवादीनां परमण्डलाक्रमणादेः प्राशस्त्येन वर्णनं कृतमिति ? चेत् ।
· शृणु, प्राणातिपात-मृषावादौ हि पापादुदयमागच्छतो घोरं च पापमनुबन्धयतः, न च तो केनाऽपि प्रकारेण प्रशस्ती, परं परमण्डलाक्रमणेन परेषां नृपाणां पराजयाज्जायमानस्य धनाऽऽदिलाभस्यान्तरायक्षयोपशमजन्यत्वेन परिणामदारुणस्यापि पुण्यरुपतया पुण्यफलतया वाऽभिप्रेतत्वात् तथा तथा तत्र तत्र क्रियमाणं वर्णनं नृपाणामस्ति । ।
शास्त्रकृद्भिराक्षेपिण्यादिषु धर्मकथास्वपि देवर्द्धिवर्णनमित्याद्युक्त्वा कामभोग-परिग्रहरुपत्वेऽपि देवादीनां वर्णनमनुमतं । धर्मस्य साध्ये मोक्षफले सत्यपि यावद्भवस्थित्यपरिपाकादेन (स्तन्न)

Page Navigation
1 ... 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193