Book Title: Panchsutra Varttikam
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Agamoddharak Granthmala
View full book text
________________
... किञ्च-स्थूलवधविरत्यादीनामेव प्रकृतिसुन्दरत्वात् कश्चिदज्ञः प्रत्यनीको वा विहायाऽन्नाद्याहार मांसाद्याहारतया नियमयति, यावत् षष्ठे त्यक्त्वा च दिनभोजनं निशाभोजनं नियमयति, तदा शासनरसिकः प्रत्याख्यापकस्तं तथा विदधतं निषेधति, न च तथा व्रतयति कथमपि, तथाप्रत्याख्यानस्य प्रकृत्यैवाऽसुन्दरत्वात् । एवं स्थूला-ऽणुमृषावादविरमणाऽऽदिष्वपि स्थूलमृषावादाऽऽदिविरमणाऽऽदीनामेव प्रकृतिसुन्दरत्वं ज्ञेयमिति । - ननु स्थूलप्राणवधविरमणमित्यत्र कस्य स्थूलत्वं ? यतो विरमणं वधश्च क्रियारुपो; क्रियायाश्च द्रव्या- ... श्रितत्वान्न स्थूलत्वं न चाणुत्वं, यदि च प्राणानां स्थूलत्वमाम्नायते, तदपि न योग्यं, यतो यथाभूता एव . . हि सूक्ष्मशब्दवाच्यानां स्थावराणां स्पर्शनादयः प्राणास्तथाभूता एव च स्थूलशब्दचाच्यानांत्रसानामपि । यतो नाऽत्र स्थूलशब्देन बादरकर्मोदयनिष्पाद्यशरीरवत्वं विवक्षितं, तदितरत्र च सूक्ष्मनामकर्मोदयनिष्पन्नत्वं, किन्तु स्थूलशब्देन स्थूलमतिधारिभिरपि जीवतया प्रतीयमानत्वात् त्रसा एवं वक्तुमिष्टाः । . एवमेव च श्रीजैनशासनलब्धसूममतीनामेव जीवतया ग्राह्यत्वात् सूक्ष्मशब्देनाऽत्र पृथ्व्यादय एकेन्द्रिया वक्तुमिष्टा इति । प्राणानां स्थूलत्वं वा सूक्ष्मत्वं वा नाऽत्र वक्तुमिष्टं, प्राणास्त्विन्द्रियादयः. शरीरमानाधीनाः, शरीरमानेन च: यावन् महत्वं वनस्पतीनामेकेन्द्रियाणां तावन्न .. कस्याप्यन्यस्य, 'जोयणसहस्समहिअं णवरं पत्तेभरुक्खाण'तिवचनात् । . .. ... .
यद्यपि पञ्चेन्द्रियाणां वैक्रियं साधिक(लक्ष)योजनं भवति, परं न तत् स्वाभाविकमुत्तरवैक्रियं हिं तत्, स्वाभाविकं तु तत् संप्तहस्तमानमेवोत्कृष्टं एवं · भवति नाऽधिकं देवानपेक्ष्य, : नारकाणामपि स्वाभाविकं वैक्रियं पञ्च(शत)धनुर्मानमेव भवतीति । न द्वीन्द्रियादीनां शरीरप्राणादिमहत्त्वं, येन ते उच्यन्ते स्थूला इति । जीवास्तु एकेन्द्रियादय संसारिणः सिद्धाश्च: संसारमुक्ताः सर्वेऽप्यमूर्ता इति । जीवाऽपेक्षया स्थूलत्वमणुत्वञ्च : नैव सम्भवति, तत् कथं स्थूलप्राणवधविरमणं, किं स्थूलत्वं चापेक्ष्येति चेत् ? सत्यं ! .
.. .
... . - यद्यपि सूक्ष्मबुद्धय एव जैना एकेन्द्रियाऽऽदीन्ः पृथ्व्यादीन् जीवतयाऽवगच्छन्ति, परं न ते सूदमबुद्धयः केवलानेकेन्द्रियान् अवगम्य जीवतया द्वीन्द्रियादीन् त्रसान् नावगच्छन्ति जीवतया, तथाच : जिनेन्द्रोपदेशाप्तसूक्ष्मबुद्धयो जैना, द्विविधानपि तान् : जीवतया अवगच्छन्त्येव । तत्वतस्तु स्थूलत्वम् अत्र (विशिष्टं) विवक्षितं ज्ञेयं ।
· यद्यप्यत्राणुव्रते त्रसेभ्य एव तद्वधनिषेधाद् विरमणं, परं तत्र त्रसानां वधाद् विरमणं सङ्कल्पात, न त्वारम्भजात्, पचनाद्यर्थमग्न्यादीनां समारम्भे अग्न्यादीनां सर्वकायशस्त्रत्वात् त्रसानामपि विराधनाया अनिवार्यत्वात, ततश्च क्लिष्टतमाऽभिसन्धिजन्यस्य वधस्य दुस्तरविपाकत्वात् तत्कारण त्रसवधं वायति । . . . . . . . . . . . . . . . .

Page Navigation
1 ... 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193