Book Title: Panchsutra Varttikam
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Agamoddharak Granthmala
View full book text
________________
(९८) अध्येतृणां प्रस्तुतसूत्रस्य सिद्धपूर्वमेव यदुत-अत्र सूत्रे गह!करणेन पापानां प्रतिघातः, भगवतामहदादीनां गुणानामनुमोदनेन च गुणवीजाऽऽधानमिति यथावत्तया साधितमेवाऽस्तीति योग्यैवाऽभिभा सूत्रस्येति ।
इत्येवं सुचिरन्तनाऽऽगमधराचार्योद्भुतं शुद्धये, पापानां गुणमूलकवृद्धिविधये चात्मोद्धराणां विदे। यत् पापप्रतिघातसंयुतगुणसन्दोहसम्भूतये, तस्येदं सुकुमारबुद्धिसुगम दृब्धं मया वार्तिकम् ॥१॥ हब्धा यस्य च वृत्तिज्ञानमणितिपोद्भूतवोधैः किल, सूरीशैईरिभद्रनामसुभगैजैनागमैकोद्धरैः । सा विज्ञावलिवेद्यतत्त्वसुभगायेदंयुगीनजनैस्तादृग्बुद्धिवियोगतोऽवगमितुं नैव क्षमा संविदे ॥१॥
५ ०० २ बाणशून्ययुगलाङ्कितवर्षे, मार्गशीर्षसितपक्षगतायां । विक्रमभूपकृते विहितैषाऽऽनन्देनाद्यतिथी गुणदृद्धये ॥१॥ इति श्री आगमोद्धारक-आचार्यप्रवरश्री-आनंदसागरसूरिपुरन्दरैः संदृब्धं ..
पञ्चसूत्र(आधस्त्र)वार्तिकम् समाप्तम् । . .
जिनवचनमहत्ता एकमपि तु जिनवचनाद्यस्मान्निर्वाहकं पदं भवति । श्रूयन्ते चाऽनन्ताः, सामायिकमात्रपदसिद्धाः ॥ . तस्मात्तत्प्रामाण्यात् , समासतो व्यासतंश्च जिनवचनम् । श्रेय इति निर्विचार ग्राह्यं ' धार्य च वाच्यं च ॥
-दशपूर्वधराचार्योमास्वातिरचितश्रीतत्त्वार्थसूत्रभाष्य
संबंधकारिका गा. २७-२८

Page Navigation
1 ... 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193